________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तदैव तत्रैव स्थाने मृत्वा सा देवत्वं प्राप्ता. तदा तत्कलेवरं दृष्ट्वा सदया लोकास्तां मूर्मितां मत्वा - शीतलपानीयैः सिंचयामासुः परमजव्यो बोधिवीजमिव सा चैतन्यं न प्राप्ता. तदा लोकैः श्रीवीरप्र.
| तुः पृष्टो हे भगवन किमियं वृछा जीवति वा मृता ? प्रगुणोक्तं वृशेयं मृत्वा देवत्वं प्राप्तास्ति. २७ तोऽसौ देवोऽवधिज्ञानेन श्रीवीरप्रतुं तत्र समक्सृतं विज्ञाय बंदितुं समागतस्तदा पुनर्जगवतोक्तं भो
लोकाः स एवैष देवोऽत्र समागतोऽस्ति. तदा विस्मितैर्लोकः पुनः पृष्टं हे नगवन् पूजामनोरथमा. त्रेणैव जीवः किं देवत्वं प्राप्नोति ? तदा प्रजुणोक्तं शुभध्यानवशेन जीवस्तीर्थकरादिमहापदवीमपि प्राप्नोति, तदा देवत्वस्य तु का वार्ता ? तदा पुनर्लोकैः पृष्टं हे भगवन तर्हि किमयं जीवो मोक्षेऽ. वि प्रयास्यति ? प्रभुणोक्तं श्तो देवनवाच्च्युत्वायं जीवः कनकपुरे कनकध्वजानिधो राजा जवि. ध्यति. तत्र बहुकालं राज्यं पालयन सन्नेकदा सोऽश्वनीमार्थ वनमध्ये यास्यति. तत्रामृतरुतलंस्थोऽयं दरं असतं सर्पमेकं विलोकयिष्यति, तं सर्पमप्येकेन महासर्पण, नं महासर्पमप्येकेनाजगरेण अस्यमानं दृष्टीगोचरीकरिष्यति. तदोत्पन्नवैराग्योऽयं गृहमागत्य निजपुत्राय च राज्यं दत्वा चारित्र मंगीकरिष्यति. क्रमेण विदरन् सन् सोऽयोध्यानगर्या शत्रावतारतीर्थ कर्मदयं कृत्वा मोदे गमि ।
For Private and Personal Use Only