________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | ष्यतीति श्रुत्वा सर्वेऽपि लोका थानंदिताः स्वस्वस्थानके गताः, अनुरप्यन्यत्र विजदार. ॥ इति श्री. बत्ति नावकुलके दुर्गतानारीकथा ।।
___गाथा-नावेण वणनाहं । वंदिन ददुरोवि संचलिन ॥ मरिऊण अंतराने । नियना३४ए मंको सुरो जानं ॥ १५ ॥ व्याख्या-भावेन कृत्वा जुवननाथं श्रीमहावीरप्रतुं वंदितुं चलितो द
१रोऽप्यंतराले मृत्वा निजनामांकित एव दर्दुरांकाधि एव देवो जातः ॥ १५ ॥ तस्य कथा चेकोशांब्यां नगर्या शतानीकाभिधो राजा बनव, तत्र चैको महादरिडी सेमुकनामा दिजोऽवसत् , स निर्बुधित्वेन उव्यरहितो महादुःखेन निजसमयं गमयति. अयैकदा तस्य गर्निण्या नार्ययोत्त मम प्रसवसमयो निकटे वर्ततेऽतस्त्वं घृतगुडगोधूमादि समानय ? तेनोक्तं विना टयेणाई तबस्तु नि कुतः समानयामि ? नार्ययोक्तं त्वं राज्ञः सेवां कुरु ? येन तुष्टो राजा तुन्यं द्रव्यं दास्यति. एवं नार्यया प्रेरितोऽसौ नित्यं फलपुष्पादिनिपं सेवते. अथैकदा चंपानगरीस्वामी दधिवाहननृपः से न्यं गृहीत्वा कौशांबी परिवेष्ट्य स्थितः, परं कौशांबीवप्रं गृहितुं स न समर्थो वव. तो वर्षाकाले समागते सति दधिवाहनो रात्रावेव पश्चादलितः, अय सूर्योदयादवोंक स सेकुको यदा पुष्प
For Private and Personal Use Only