________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- ग्रहणाय नगराबहिर्वाटिकायां गतस्तदा तेन दधिवाहनसैन्यं ततो निर्गतं विज्ञाय पुतं शतानीकपापनि धै गत्वा तवृत्तांतो निवेदितस्तदैव शतानीकेन तस्य पृष्टे गत्वा तस्य हस्त्यश्वादयो गृहीतास्ततो
निवृत्त्य शतानीकेन सेमुकायोक्तं त्वं यथेप्सितं मार्गय ? तेनोक्तं स्वामिन्नहं मम जार्यामापृच्छ्य मा ३१० यिष्यामीत्युक्त्वा स पुतं निजगृहे नार्यासमीपे समागतः, कथितश्च तेन तस्यै सर्वोऽपि वृत्तांतस्तदा
भार्यया चिंतितं चेद् बहु द्रव्यं गृहे समागमिष्यति तर्हि नूनमयं द्वितीयां भार्या करिष्यति,ततो यथा सुखेनाजीविका नवेत्तथैवाहं करोमीति विचार्य तयोक्तं हे स्वामिन् त्वया नृपाग्रे नगरमध्ये प्रतिदिनं दीनारेकार्पणसहितं गृहे गृहे नोजनं मार्गणीयं. ततोऽसौ नृपसमीपे गत्वा तथा मार्गयामास, नृपेणापि तकथनानुसारिणी नगरमध्ये नद्घोषणा कारिता. अथ स सेकः प्रतिदिनं तथैव करोति, अनुक्रमेण यथा यथा तस्य पुत्रपौत्रादिपरिवारो वर्तितस्तथा तथा तस्य लोगोऽपि वर्षितस्तेनासौ रिदीनारार्थी सन्नेकस्मिन्नेव दिने वमनपूर्वकमनेकगृहेषु नोजनं करोति. एवं कुर्वन्नसौ कतिचिदिवसा. नंतरं कुष्टरोगाभिनतो जज्ञे. तं कुष्टिनं विज्ञायैकदा मंत्रिणा राज्ञे प्रोक्तं स्वामिन्नस्य कुष्टिबिजस्य | सन्नामध्यागमनमयुक्तमस्ति, तदा राझा तं निष्कास्य तस्य स्थाने तत्पुत्रः स्थापितः, अय गृहाग.
For Private and Personal Use Only