SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- दो रुधिरखमतो विधायाधः पातयामास, तत्कोलाहलमाकर्ण्य जद्रा वहिरागता, तमेव च मुनिं दृ. ष्ट्वा प्रणम्य द्विजेन्यः कथयामास भो हिजा यूयं मूर्खाः स्थ, थयं तु महाप्रभाविकस्तिंदुकयदपू. जितो महातपस्वी मुनिरस्ति, तत एनं प्रणम्य दमां याचवं. ततो जीताः सर्वेऽपि हिजास्तं प्रणम्य १४६ दमां याचयितुं लामाः, मुनिनोक्तं जो दिजा मम तु रागदेषो न स्तः, यूयं मम सेवापरं यदं दाम यत ? ततः सर्वेऽपि विजाः प्रतिपूर्वकं विनयेन यदं दामयामासुः. तुष्टेन यक्षेणापि सर्वे दिजकुमाराः सज्जीकृतास्ततो हृष्टैर्दिजैर्मुनयेऽनपानादि दत्तं. देवकृता सुवर्णवृष्टिश्च तत्र जाता, ततो हरिकेशीवलमुनिस्तान विजान प्रतिबोध्य तपोचलेनान्यानपि कतिचिद्भव्यान् प्रतिबोध्य निर्मलं चारित्रं प्रपाट्य मोदे गतः ।। इति श्रीतपःकुलके हरिकेशीबलमुनिकथा ॥ गाथा-घमसयमेगघडेणं । एगेण घडेण घमसहस्साई॥ ज किर कुणंति मुणिणो । तवकप्पतरुस्स तं खु फलं ॥ ए॥ व्याख्या-मुनयो यदेकेनैव घटेन घटशतं, तथैव एकेनापि घटेन घटसहस्रं किल निश्चयेन कुर्वति तत् खलु तपोरूपकल्पवृदस्य फलं झातव्यमिति शेषः ।। १० ॥ __ गाया-अनियाणस्स विहिए । तवस्म तविधस्स किं पसंसामो। किज्ज जेण विणासो। For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy