________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वर
दाना| ना तं तिंदुकयदं पूजयितुं समागता, तत्र तया मलिनवस्त्रधारिणं कुरूपं तं मुनिं दृष्ट्वा जुगुः ।
प्सया थूत्कृतं, तदा कुपितेन यक्षेण सा ग्रथिलीकृता, राझाने के नपायाः कृताः परं तस्या ग्रथिलत्वं नो गतं. तो यक्षेण तस्याः शरीरे समुत्तीर्य तन्मुखेन कथितं यत्साधुमालोक्यानया थूत्कृतमस्ति ततोऽहं तां नैव मोदयामि. राझा विनयादिनिर्यदा बहुर्विज्ञप्तिः कृता तदा तेनोक्तं सा यदि तेन र्षिणा सह परिणयेत्तदैवाहं तां पाटवोपेतां करिष्यामि. राजा तत्स्वीकृत्य संध्यासमये तां कन्यां च पुरस्कृत्य मुनिसमीपे समागत्य कथयामास भो मुने ममैनां पुत्री परिणय ? साधुनोक्तं हे राजन यहं त्यक्तपरिग्रहः कथमेनां ते पुत्रीं स्वीकरोमि ? तत श्रुत्वा राजा विषमस्तदा यदस्तत्साधुरूपं वि. धाय तां च परिणीय विमंबनापूर्वकं प्रभाते त्यक्तवान. अथ चिंतातुरो राजा प्रधानादिन्योऽपृवत् यदियं ऋषिपरिणीता कन्या कस्मै प्रदेया ? प्रधानादिभिरुक्तं स्वामिन्नेवंविधा कन्या विजायैव प्रदी. यते. तत् श्रुत्वा राज्ञा सा रुऽदेवाख्यपुरोहिताय समर्पिता, तया सह रुद्रदेवो विषयसुखानि भुन क्ति. अथैकदा तेन यज्ञः समारब्धस्तदा हरिकेशीबलमुनिस्तत्रादारार्थ मारूदपणपारणे समागतस्तं | मलिनांवरधरं मुनिं दृष्ट्वा पिशाचमिव मन्यमाना दिजकुमारा मारणाय समुहितास्तान सर्वान् य.
For Private and Personal Use Only