________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | गपुरे सोमदेवनामा पुरोहितो वैराग्यं प्राप्य साधुसमीपे दीक्षां जग्राह स निर्मलं चारित्रं तु पा यति परं वयं द्विजोत्तमा इत्यादि कथयन् जातिमदं बहु करोति. त्र्यायुषि संपूर्णे सति स देवलो - के गतस्ततश्च च्युत्वा नीचकर्मोदयानिलप्रेरितश्वांडाकुले समवातरत् तदा तस्य माता बहुजनसे२४४ व्यमानं फलितमाम्रतरुं स्वप्ने ददर्श जन्मानंतरं पित्रा बल इति तस्यानिधानं चक्रे हरिकेश्य जिधानं च तस्य गोत्रमन्रत्. यौवनं प्राप्यैकदा पितृकृतापमानेन दूनोऽयं विदेशे गतः तत्र साधूपदेशं निशम्य वैराग्यं च प्राप्य स दीक्षां जग्राह षष्टाष्टममासपणादिविविधतपः कुर्वन् विहरन् सन्नेकदा स वाणास्यामागत्य तिंदुकनामयालये स्थितस्तदा तस्य तपोवैराग्यादिगुणगणैरतीवप्रमुदितस्तिंदुकयदः सर्वदा तस्य सेवाकरणतत्परो जातः प्रयैकदा तस्य केनचिन्मित्रयक्षेण तिंदुकपार्श्वे स मागत्योक्तं गो मिa संप्रति त्वं मम गृहे कथं न समागच्छसि ? तेनोक्तमधुना मम प्रासादे कश्चि देको निष्प्रमादी तपस्वी समागतोऽस्ति तस्याहं सेवां करोमि तेनोक्तमेतादृकूचारिविणस्तु ममाasaढवः संति, तत् श्रुत्वा तेन तत्रागत्य ते चारिविणो विलोकिताः परं तान् प्रमादिनो वि यस पश्चादागत्य तमेव हरिकेशीवल मुनिं सेवितुं लमः पथैकदा बहुपरिवारपरिवृता राजकुमारी
For Private and Personal Use Only