________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४३
दाना| ौ शिवादेव्या चंदनभृत्स्वर्णजाजनं दासीहस्तेन विलेपनकृते गझे प्रेषितं. बालचापयतोंतराले व पनि सुदेवेन दासीहस्तात्तद्गृहीत्वा तन्मध्यस्थं चंदनं निजशरीरे विलिप्तं. दास्योक्तं यदि त्वमीदृशश्च
पलोऽसि तद्देव गृहकारागारे दिप्तोऽस्तीत्युक्ता तया तस्मै सर्वलोकवार्ता कथिता. तत् श्रुत्वा हृदि दुनो वसुदेवो व्रातृकृतापमानतो निशायामेकं मृतकलेवरं चितायां प्रज्ज्वाल्य ‘वमुदेवोऽयो प्रवि. श्य मृतः' इति च तत्र लेख लिखित्वा नगरान्निर्गतः, प्रभाते राजा तवृत्तांतं विझायातीवदृनस्तस्य प्रेतकार्य कृतवान्. अथ वसुदेवो देशांतरे ब्रमन बहुनृपविद्याधरदिजव्यापारिणां हासप्ततिसहस्रक| न्याः परिणीतवान्. प्रांते रोहिणीस्वयंवरे स समुद्रविजयादीनां मिलित इत्यादिसंबंधः पूर्व श्रीने. मिनाथचरित्रे प्रोक्त एव. इति वसुदेवभोगप्राप्तिकरणे पूर्व नवकृततपोमाहात्म्यमेव ज्ञेयं. ॥ इति त. पःकुलके वसुदेवकथा ॥ ____ गाथा-देवावि किंकरतं । कुएंति कुलजाशविरहियाणंपि ॥ तवमंतपभावेणं । हरिकेसीव
लस्सव रिसिस्स ॥ ७ ॥ व्याख्या-हरि केशीवलानिधमुनिवरस्येव तपोमंत्रप्रभावेण कुलजातिविर| हितानामपि जनानां देवा अपि किंकरत्वं कुर्वति ॥ ७ ॥ हरिकेशीबलमुनिकथा चेव-हस्तिना
For Private and Personal Use Only