SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४३ दाना| ौ शिवादेव्या चंदनभृत्स्वर्णजाजनं दासीहस्तेन विलेपनकृते गझे प्रेषितं. बालचापयतोंतराले व पनि सुदेवेन दासीहस्तात्तद्गृहीत्वा तन्मध्यस्थं चंदनं निजशरीरे विलिप्तं. दास्योक्तं यदि त्वमीदृशश्च पलोऽसि तद्देव गृहकारागारे दिप्तोऽस्तीत्युक्ता तया तस्मै सर्वलोकवार्ता कथिता. तत् श्रुत्वा हृदि दुनो वसुदेवो व्रातृकृतापमानतो निशायामेकं मृतकलेवरं चितायां प्रज्ज्वाल्य ‘वमुदेवोऽयो प्रवि. श्य मृतः' इति च तत्र लेख लिखित्वा नगरान्निर्गतः, प्रभाते राजा तवृत्तांतं विझायातीवदृनस्तस्य प्रेतकार्य कृतवान्. अथ वसुदेवो देशांतरे ब्रमन बहुनृपविद्याधरदिजव्यापारिणां हासप्ततिसहस्रक| न्याः परिणीतवान्. प्रांते रोहिणीस्वयंवरे स समुद्रविजयादीनां मिलित इत्यादिसंबंधः पूर्व श्रीने. मिनाथचरित्रे प्रोक्त एव. इति वसुदेवभोगप्राप्तिकरणे पूर्व नवकृततपोमाहात्म्यमेव ज्ञेयं. ॥ इति त. पःकुलके वसुदेवकथा ॥ ____ गाथा-देवावि किंकरतं । कुएंति कुलजाशविरहियाणंपि ॥ तवमंतपभावेणं । हरिकेसीव लस्सव रिसिस्स ॥ ७ ॥ व्याख्या-हरि केशीवलानिधमुनिवरस्येव तपोमंत्रप्रभावेण कुलजातिविर| हितानामपि जनानां देवा अपि किंकरत्वं कुर्वति ॥ ७ ॥ हरिकेशीबलमुनिकथा चेव-हस्तिना For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy