________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
दाना- नलेपमिव मन्यते, क्रमेण स चोपाश्रये समागत्य तद्देहशुष्ट्यर्थ जलमादातुं श्रावकगृहे गतः, परं - सर्वत्र तेन देवेनानेषणा कृता, तथापि तमकुब्धं दमापरं च ज्ञात्वा तो देवौ प्रकटीय तचरण
योः पतितौ, निजापराधं च दामयित्वेंद्रकृतप्रशंसादिवृत्तांत तस्मै निवेदितवतो. ततस्तो सम्यक्त्वमादाय निजस्थाने जग्मतुः. एवं नंदिषेणमुनिर्दादशवर्षाणि यावच्चारित्रं प्रपाट्य प्रांतेऽनशनं विधाय स्त्रीवल्लन्नत्वनिदानं कृत्वा मृत्वा सप्तमदेवलोके देवो जातः, ततश्युत्वा शौरीपुरंधकवृष्णिनृपस्य स व सुदेवाख्यपुत्रत्वेनोत्पन्नः, पूर्वकृतनिदानतस्तस्य रूपमत्यतं स्त्रीजनवल्लनं जातं. मनोहररूपलावण्याझुपेतं तं निरीक्ष्य निखिलनगरनार्यस्तस्योपरि मोहं प्राप्य गृहकार्याण्यपि च परित्यज्य पतिवचनमप्यनादृत्य तस्य पृष्टे एव ब्रमणं चक्रुः. तदा नगरलोकैस्तस्य वृष्ञातुः समुद्रविजयनृपस्य पार्थे समागत्य तवृत्तांतं च कथयित्वा विझतं हे स्वामिन् वसुदेवो गृहमध्ये एव संरदाणीयः, नृपेण नग. रलोकाः सन्मानाश्वासनपूर्वकं विसर्जितास्ततो यदा वसुदेवः प्रणामाय समुविजयपाधै समागत. स्तदा नृपस्तमुत्संगे संस्थाप्य मिष्टवचनैः कथयामास हे वत्स ! त्वं कयं दुर्वलोऽसि ? बहिरातपादि. षु मा ब्रम ? गृहांतरेव विनोदान कुरु ? वसुदेवोऽपि तदंगीकृत्य गृहे एव तिष्टति. अयैकदा ग्रीष्म
For Private and Personal Use Only