________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| स श्रात्मघातानिवार्य प्रतिबोधितस्तदासौ दीदामादाय षष्टपष्टपारणके याचाम्लतपः कुर्वन साधुवैया ।
वृत्त्यपरो बव. यथैकदेंडेण निजसनायां तस्य साधुवैयावृत्त्यप्रशंसा कृता, तदा दौ सुरौ तत्परीद
णाय तत्रागतो. तयोरेको ग्लानसाधुरूपं विधाय नगराहिः स्थितो हितीयश्च साधुरूपभृपाश्रये १४१
तत्समीपे समागतः. अथ नंदिषेणो यावत् षष्टपारणकपरो बच्व तावत्तेनागत्य कथितं जो नंदिषेण नगराबहिरेकोऽतिसाररोगपीमितो मुनिः पतितोऽस्ति, तत् श्रुत्वा नंदिषेणो निजाहारपात्रमाबाद्य ते. न सह पुतं तद्ग्लानसाधुसमीपे गतस्तदा तेन तस्य बहुकठिनवचनानि जल्पितानि, परं दमापरेण नंदिषेणेन तानि सर्वाणि सोढानि. ततो नंदिषेणेन तं प्रत्युक्तं हे महात्मन् यूयमुपाश्रये स. मागबत ? साधुनोक्तमहं गंतुमशक्तोऽस्मि, तदा नंदिषेणस्तं स्कंधे समारोप्योपाश्रयंप्रति चलितस्तदा पथि तेन मायिनोक्तं घरे पापिन् त्वं शनैः शनैव्रज ? तव शीघगमनेन मम दुःखं भवति. ततः दा मानिधिदिषेणः शनैश्चचाल. पुनस्तेनोक्तं घरे दुष्ट तव शनैर्गमनेन मे शरीरं तापव्याकुलं भवति. तदा नंदिषेणेन चिंतितं नायमस्य ग्लानसाधोर्दोषः किं तु ममैवायं दोष इति विचिंत्य स तं | दामयामास. अग्रे गबता तेन मायिसाधुना तस्य शरीरोपरि विष्टा कृता, तथापि नंदिषेणस्तां चंद।
For Private and Personal Use Only