SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४० दाना- तितः, अथैतादृशं नयंकरं कार्य दृष्ट्वा प्रांते तस्य पश्चात्तापपूर्व वैराग्यं समुत्पन्न, ततो वने ग. वालोचनापूर्वकं साधोरग्रे तेन दीदा गृहीता, गृहीतश्च तेनाभिग्रहो यद्यावदिदं पापमहं स्मरामि तावदाहारं न करिष्यामीत्यनिग्रहमादाय स कुशस्थलपुरे गत्वा कायोत्सर्गेण स्थितः, लोकास्तं य. ष्टिदृषदादिभिस्तामयंति परं स कमया सर्वमपि सहते, प्रांते तपोवलेन केवलज्ञानमासाद्य स मोदं गतः ॥ इति श्रीतपःकुलके दृढपहारिकथा । गाथा-पुवनवे तिब्बतको । तविन ज नंदिसेणमहरिसिणा ।। वसुदेवो तेण पिन । जान खयरीसहस्साणं ॥ ७ ॥ व्याख्या-यद्यस्मात्कारणानंदिषेणमहर्षिणा पूर्वनवे तीवं तपस्तप्तं तेना सौ खेचरीसहस्राणां प्रियः स्नेहयुतो वसुदेवो जातः ॥ ७ ॥ तस्य कथा चे-नंदिग्रामे कश्चि देको विप्रोऽवसत, तस्य पुत्रो जन्मदरिडी नंदिषेणानिधो बनव. वाट्ये एव तस्य मातापितरौ मृ. तो, ततोऽसौ महादुर्गागी कुरूपश्च मातुलगृहे गत्वा स्थितः, मातुलेनोक्तं मम सप्त पुत्र्यः संति तन्मध्यादेकां तव परिणावयिष्यामि. पुत्रीभिस्तां वार्ता निशम्य कथितं वयममौ प्रविशामः परं, नंदि| षेणं नांगीकरिष्यामस्तत् श्रुत्वा नंदिषेणो वने गत्वात्मघातोत्सुको बनव, शस्तत्रस्थेनैकेन साधुना | For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy