________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना निकाश्याणंपि कम्माणं ॥ १० ॥ व्याख्या-अनिदानस्य निदानरहितस्य विधिना श्रीवीतरागो.
क्तविधिपूर्वकं तप्तस्य तपसो वयं किं प्रशंसां कुर्मः ? येन तपसा निकावितानामपि कर्मणां विना
शो भवति ॥ १०॥ २४७
गाया-अदुक्करतवकारी । जगगुरुणा कन्हपुडिएण तदा ।। वाहरि स महप्पा । समरि जाने ढंढणकुमारो ॥ ११ ॥ व्याख्या-हे नगवन् अत्रातिदुष्करतपःकारकः कोऽस्तीति कृष्णेन पृष्टो जगद्गुरुभगवान श्रीनेमिनायो यस्याभिधानं जगौ. स महात्मा श्रीद्वंटणकुमारमुनिनूनं स्मर्त्तव्यः स्मरणकरणयोग्योऽस्तीति. ॥ ११ ॥ श्रीदंढणकुमारमुनिकथा चेचं-द्वारिकायां नगर्या श्रीकृष्णवासुदेवो राज्यं पालयति. तस्यैकया ढंढणानिधराझ्या ढंढणकुमाराजियपुत्रः प्रसृतः, स यदा यौवनं प्राप्तस्तदा पित्राऽनेकराजपुत्र्यस्तस्य परिणा:यताः. त एकदा तेन श्रीनेमिनाथवचांसि श्रुत्वा वैराग्येण बहुमहोत्सवपूर्वकं दीदा गृहीता. अथ श्रीनेमिप्रवर्निजचरणन्यासर्मही पावयन् देशनामृतप्रवाहैरनेकगव्यजनानां संसारदुःखोतदावानलमुपशामयन् चरणकरणपरिणतैकाग्रहृदयमुनिगणश्रे। णिन्यो मोदमार्ग दर्शयन्नेकदा हारिकायां समवसृतस्तदाऽने के मुनयः प्रभुमापृच्छ्याहारार्थ नगर्यो ।
For Private and Personal Use Only