________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- गताः, ढंढणपिरपि तथैवाहारार्थ नगरे गतः, अन्येषां सर्वेषामपि मुनीनामाहारो मिलितः, परं ला. | नांतरायकर्मोदयतो ढंढणमुनिना बहुमताप्याहारो न प्राप्तस्तेन स यथा गतस्तथैव पश्चादागतः,
तदा सर्वमुनिभिर्नेमये पृष्टं हे जगवन् महर्षिश्रावकव्याप्तायामपि द्वारिकायां ढूंढणमुनिनाहारः कथं ২৪০
न लब्धः ? प्रतुणोक्तमयं पूर्वनवे मगधदेशस्थधन्याभिधग्रामाधिकारी वनव. एकदा तेन भोजन वेलायामपि सर्वहालिकानां देवेष्वेकैकपंक्तिनिष्कासनादेशो दत्तस्तदा बमंतरायकर्माद्य तस्योदयमागतं. तत् श्रुत्वा ढंढणर्षिणानिग्रहो गृहीतो यद्यावदहं खलब्ध्याहारं न प्राप्नुयां तावन्मया न भोक्तव्यमित्यनिग्रहयुतोऽसौ वेलायां नगरे भ्रमति तथापि कुत्राप्याहारं न प्रामोति. अर्थकदा प्रनु. वंदनार्थमागतेन कृष्णेन पृष्टं हे स्वामिन एतेषां सर्वेषां साधूनां मध्ये को पुष्करकार्यस्ति ? प्रनु. णोक्तं तव पुत्रो ढंढणर्षिरलाचपरीषहं सहन् महादुष्करं तपः करोति. तत् श्रुत्वा हृष्टः कृष्णो यावनगर्या समायाति तावत्पथि भिदार्थ वमन ढंढणमुनिस्तेन दृष्टस्तदा कृष्णेन गजादुत्तीर्य विधिपूर्वकं स वंदितस्तदा गवादस्थेन भऽकश्रेष्टिना तं दृष्ट्वा चिंतितं नूनमयं कोऽपि महर्षिरम्ति. अथ ढंढणोऽपि दैवयोगेन तस्यैव श्रेष्टिनो गृहे भिदार्थ समागतः, श्रेष्टिनापि स मोदकवरैः प्रतिलाभि
For Private and Personal Use Only