________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४
वृत्ति
दाना | तस्तान् गृहीत्वा स मुनिरपि प्रसमीपे समागत्य पृष्टवान् हे स्वामिन मयाद्याहारो लन्धस्तेन किं मम कर्म दी ? भगवतोक्तं हे महानुभाव यद्यापि ते तत्कर्म दीणं नास्ति, इमे मोदकाच त्वया कृष्णलब्ध्या प्राप्ताः संति तन्निशम्य स मोदकपरिष्टापनिकायै कुंजकारशालायां गतस्तव परिष्टानिकावसरे स्वकर्माणि निंदतः शुभाध्यवसायाधिरूढस्य तस्य केवलज्ञानमुत्पन्नं, तदा देवदुंदुभिं निशम्य कृष्णेनागत्य तस्य महोत्सवो विहितः कियत्कालं केवलपर्यायं परिपाव्य स मोक्षे गतः ॥ इति श्री तपःकुल ढंढर्षिकथा ||
गाथा - पदिवस सत्तजणे । दणिऊण गहियवीर जिए दिरको || दुग्गजिग्गदनिरतं । यजुन मालि सि || १२ || व्याख्या - प्रतिदिवस सप्तजनहिंसाकारक एवंविधोऽप्यर्जुनमाब्यपि वीरप्रभुपार्श्वे दीक्षां गृहीत्वा दुर्गा निग्रहे निरतो लीनः सन् सिडिगतिं प्राप्तः ॥ १२ ॥ खर्जुमालिकथा - राजगृहनगरे श्रेणिकानिधो राजा, तवार्जुनाख्यो माली वसति, तस्य बंधुमनामार्या, तस्य वाटिकापार्श्वे मुरपाणिनामयदस्यालयमस्ति तस्मिन् तस्य यदस्य पाणिघृतसहस्रपल मितनारमुरा मूर्त्तिर्वर्त्तते. अर्जुनमाली सर्वदा तं यद पुष्पादिनिः पूजयित्वा नगर
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only