________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना मध्ये पुष्पविक्रयार्थ चतुष्पथे समागबति. अथ तस्मिन यदाला पद विद पुरुषा नित्यं समागत्याः । पनि नेकभोगनीमादि कुर्वति. एकदा तैर्विरपुरुषैर्वधुमतीयुतमर्जुनमालिनं तत्रागतं विलोक्य परस्परं
निश्चयो तो यदद्यास्माभिः सर्वैः कपाटपृष्टे स्थातव्यं, यावच्चायमर्जुनमात्यत्रागबेत्तावत्तं परिगृह्य २५०
गाढबंधनैर्बध्वा तस्य नार्यया सह नोगविलासः कर्त्तव्य इति विचिंत्य ते प्रबनतया कपाटपृष्टे स्थिताः, श्त थागतमर्जुनमालिनं तथैव बध्वा तैस्तस्य स्त्रिया सह नोगविलासं कर्तुं प्रारब्धं. तद् दृष्ट्वार्जुनमाब्यत्यंत कुपितः सन् चिंतयामास नूनमयं यदोऽशक्त एव, यस्य दृष्टौ विधीयमानमप्येतत्पापं स एड श्वोपेदाते, एतावद्भिर्दिवसैमया वृथैव तस्य पूजा विहिता. तः सावधानीनतेन य. देण तस्यार्जुनमालिनः शरीरमषिष्टितं, तद्वंधनानि च स्वयमेव त्रुटितानि, सहस्रपलमितलोहमुग रोऽपि स्वयमेव तस्य हस्ते समायातः, तत्कालमेव तेनोबाय मुजरतस्ते पमपि पुरुषाः सप्तमी च नार्या व्यापादिता. तदादितः सं प्रतिदिनं वनसमेतजनमध्यात् षापुरुषान् सप्तमी च स्त्रियं मारयः ति. एवं तेन बहवो जना मारिताः, क्रमेण सा वार्ता राजगृहे विस्तृता. तः श्रीवीरप्रनुस्तत्र वने समवसृतः, परं यदाधिष्टिततदर्जुनमालिभीत्या कोऽपि वनमध्ये प्रवंदनार्थ न समायाति. परं सुद.
For Private and Personal Use Only