________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | श्रेष्ट मातृपितृनिवारितोऽपि श्रीवीरप्रभुवंदनार्थं तत्र चलितः यावच तस्य यस्यायतनाग्रे स वृत्तिमागतस्तावदर्जुनमाली मारणाय समुचितस्तदा सुदर्शन श्रेष्टिना सागारिकमनशनं कृत्वा श्रीवीरप्र
शरणं चांगीकृत्य नमस्कारस्मरणमाख्धं यथ सोऽर्जुनमाली तस्याग्रे समागंतुमशक्तोऽनृत, यदो२१ पनि मुरमादाय तवरीरं विहायादृश्यीनृतः, व्यथ मालिनं सुस्थितं विज्ञाय सुदर्शनेन भणितं, भो अर्जुन ! त्वं मनुष्य संहारं कथं करोषि ? हिंसातः प्राणी दुर्गतौ पतति किंचाहं श्री वीरप्रभुवंद नागामि तत् श्रुत्वा तेनोक्तमहमपि तत्र समागमिष्यामि ततस्ताभ्यां हान्यामपि श्रीवीरो वंदितः, वीरप्रभुदेशनां श्रुत्वा प्रतिबुद्धेनार्जुनमालिना दीक्षा गृहीता, ततस्तेज यावजीवं षष्टषष्टेन तपसा पार करणानिग्रहो गृहीतः, पारण कदिने यदाऽहारार्थं स नगरे प्रयाति तदा पूर्व वैरतो लोकास्तस्यानेकविधानुपवान् करोति परं क्षमायुतोऽर्जुनमा लिमुनिः केवलं निजदोषमेव पश्यति, न च कस्मै पि कुप्यति कदाचिदन्ने मिलिते सति पानीयं न मिलति एवंविधान तिघोरपरीषदान सदमानोऽसौ मुनिः प्रांतेऽनशनेन केवलज्ञानमासाद्य मोदे गतः । इति श्रीतपः कुलके - र्जुनमालिकथा ||
For Private and Personal Use Only