SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना गाथा-नंदीसररुयगेसुवि । सुरगिरिसिहरेवि एगफालाए ॥ जंघाचारणमुणिणो । गति नातवपनावणं ॥ १३ ॥ व्याख्या-नंदीश्वरे रुचकद्वीपे मेरुशिखरेऽपि चैकेन फालेन जंघाचारणवि द्याचारणमुनी निजतपःप्रभावेण गतः ॥ १३ ॥ अथ ते चारणमुनयो विविधा भवंति, विद्याचा २५२ रणा जंघाचारणाश्च. विद्याचारणस्य नित्यं षष्टपारणे सति लब्धिः समुत्पद्यते, स च करतलैकसंयोगे त्रिवेलं जंबूद्दीपं परित्रम्य समायाति. तिर्यग्गत्या च समुत्पतिते सति स्फालेनैकेन मानुषोत्तरे याति, द्वितीयस्फालेन च तस्मादुत्पत्य नंदीश्वरे याति, तत्र च चैत्यानि वंदित्वोत्पत्य चेकेने स्फालेनैवात्र समायाति. अयोर्ध्वगत्यैकेन स्फालेन मेरौ नंदनवने याति, चुमिसकाशानंदनवनं पंचशतयोजनोचमस्ति, तस्मादुत्पत्य मेरोरग्रभागशिखरे पंडकवने याति, तत्र च चैत्यानि प्रणम्यैकेनैव स्फालेनात्र समायाति. अथ जंघाचारणतपोलब्धिर्निरंतरमष्टमतपःपारणे कृते सति समुत्पद्यते. तब्ब. ब्धिवान्मुनिः करतलैकसंयोगे कृते सप्तवेलं जंबृद्दीपे परित्रम्य समायातीति तस्य शीघगतिज्ञेया. ति. र्यग्गत्यैकेन स्फालेन स रुचकहीपे याति, चैत्यानि च नमस्कृत्य द्वितीयस्फालेन स नंदीश्वरे समा याति, तत्र च चैत्यानि वंदित्वा समुत्पत्य चात्र समायातीति तस्य तिर्यग्गतिज्ञैया. अयोर्ध्वगत्यैकेन For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy