________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9US
दाना-| स्फालेन मेरोरग्रजागे पंकवने याति. तत्र चैत्यानि वंदित्वा पश्वाइलमानो नंदने विश्राम्यति, तत्र | पनि च चैत्यानि वंदित्वा तत नत्पत्यैकस्फालेनात्र समायातीति तस्योर्ध्वगतिज्ञेया. विद्याचारणस्य गमने | मंदगतिरागमने च शीघगतिर्नवति. जंधाचारणस्य गमने शीघगतिरागमने च मंदगतिर्भवति. त
स्य किं कारणमिति चेदिद्याचारणो विद्यावलेन याति, सा च विद्या स्मरमाणा स्मरमाणा जागरमाणा नवति. जंघाचारणः पुनः शरीरवलेन याति, स गमने सोत्साहो याति, बागमने पुनः खिनः सन् विश्राम्य समायातीति नावार्थः ॥ इति श्रीतपःकुलके जंघाचारणविद्याचारणवृत्तांतः ।। ___गाथा-सेणीयपुर जेसिं । पसंसियं सामिणा तवोरूअं ॥ ते धन्ना धन्नमुणी । दुन्हवि पच्चुत्तरे पत्ता ॥ ४ ॥ व्याख्या-श्रेणिकराजाने श्रीमहावीरेण ययोस्तपःस्वरूपं स्वमुखेन प्रशंसितं, तौ धन्नो धन्यौ ज्ञेयो, तौ दावपि पंचमानुत्तरविमाने प्राप्तौ. ॥ ४॥ अथ प्रथमस्य काकंदीवास्तव्यधन्नस्य कथा कथ्यते-काकंदीनगर्या जितशत्रुनामराजास्ति. तत्र नद्राभिधाना महाधनवती सा. थवाही वसति, तस्य पुत्रो धन्न इत्यभिधानो यौवनं प्राप्त एकेनैव दिनेन द्वात्रिंशत्कन्याः परिणीत. वान्. तानिः सहानेकविधानि सुखानि स जुनक्ति. अर्थकदा श्रीवीरस्तत्र समवसृतस्तदा सर्वनगर
For Private and Personal Use Only