SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | तु गोजनं कृत्वा हट्टे गतः. ततो दुष्टमूलया मस्तकमुमनपूर्वकं चंदनवालां निगडितचरणदयां वि | धाय शून्यगृहमध्ये निक्षिप्य तत्कपाटकं दत्वा तालकं दत्तं, कथितं च परिवारेन्यो यः कोऽपि श्रेष्टिनमेतद्वृत्तांतं कथयिष्यति तस्य जीवितसंशयो ज्ञातव्य इति तर्जनां दत्वा सा दुष्टा पितुहे ग ता. गृहागतश्रेष्टिना पृष्टं चंदना क गता? कथं न दृश्यते ? इत्यादि श्रेष्टिना पृष्टोऽपि परिवारो मू लाजीत्या किमपि न प्रजल्पति, श्रेष्टिना झातं वही रममाणा नविष्यति. द्वितीयदिवसेऽपि श्रेष्टिना तथैव पृष्टं परं कोऽपि तवृत्तांतं न कथयति. तृतीयदिने श्रेष्टिना क्रुध्न पृष्टं, तदैकया वृधभोजन कारिकया मूलायाः सर्वा वार्ता प्रकाशिता, दुःखीनतेन श्रेष्टिना शीवमेव तालकं नक्त्वा कपाटावु द्घाटितो. तत्र मुंमितमस्तकां निगडितपादां कुत्दामकुदी स्वकर्मदूषणदानतत्परां नमस्कारपदमुच्चर तीमश्रृजलाविलनेत्रां तामुत्पाट्य श्रेष्टी बहिरानीतवान्, तामाश्वास्य दयार्डचेताः श्रेष्टी तस्याः कृते गृहमध्ये नोजनं गवेषयितुं लमः, परं उष्टमूलया युक्त्या गोपितमुक्तं तत् कापि न लब्धं, महिष्यादिकृते सूर्पकमध्यस्थान वाकुलान् दृष्ट्वा तदा तु तत्सहितं तत्सूर्पकं तस्यै प्रदाय श्रेष्टी स्वयं निगम | भंजनकृते लोहकारानयनार्थ गतः, तदा चंदनया चिंतितं मया यदि पुण्यानि न्यूनानि कृतानि त. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy