________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना देयमीदृशी मे विपत्तिः समायाता, अधुनापि यदि कोऽपि पात्रमत्रायाति तदा तस्मै वाकुलानमिदं । सदत्वा नोजनं करोमीति चिंतयंती सा स्थितास्ति.
श्तश्च श्रीमहावीरपनुः षण्मासाजिग्रहधारी तत्र समायातस्तदा सा हृष्टा सती चिंतयत्ययं को. | ऽपि महामुनिर्जगमतीर्थरूपो मद्भाग्यवलेनात समागत ति विचिंत्य सर्व फुःख विस्मृत्य हृष्टा सती
प्रखंप्रति बाकुलान दातुं लगा, तदा प्रणा स्वानिग्रहो विचारितो द्रव्यतो माषान्नं सूर्पकोणके स्थितमस्ति, क्षेत्रतो गृहदेहलीमध्ये पादमेकं बहिरेकं चांतः कृत्वा स्थितास्ति, कालतस्तृतीयप्रहरोऽपि वर्तते, भावतो राजपुत्री, विक्रीता, दासीत्वमापन्ना, कुमारिका, मुंमितमस्तका, निगमितचरणा, बु. अदिता सत्यपि रोदनं न करोति, ततः स्वामिना करो न प्रसारितः, तदा अहो ममाऽनागिन्या हस्तादयं मुनिरप्याहारं न गृह्णातीति चिंतयंती सा रुदनं चकार. तदा स्वामिना निजं सर्वमप्यभिग्रह संपूर्णी-तं विज्ञाय हस्तौ प्रसारितौ, चंदनादत्तवाकुलान् गृहीत्वा पंचदिनोनपाएमासीतपःपारणं कृ तं. तत्र पंच दिव्यानि प्रकटितानि, तत्पदयस्थितं निगमं त्रुटित्वा स्वर्णमयं जातं, शिरसि केशपा शो जातः, सर्वोगेषु च रत्नानामाभरणानि जातानि. अहो धन्यमहोधन्यमिति वदंतो देवास्तत्र नृ.
For Private and Personal Use Only