________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना त्यं चक्रुः, प्रनोः पारणकं जातं श्रुत्वा राजादयो बहवो लोकास्तत्रागताः, सौधर्मेंद्रोऽपि तत्र समाग-। पनि तः, तावता धनावहः श्रेष्ट्यपि ततायातः पश्यति स्वगृहं राजादिनि तं, शृंगारितां च चंदनां दृष्ट्वा
हृष्टः, ततः सौधर्मेंद्रः श्रेष्टिनं कथयति, श्यं दधिवाहनराज्ञः पुत्री चंदना प्रनोः प्रथमसाध्वी जवि. व्यति, ततो राजा लोनाकृष्टस्तत्सर्व धनं गृहीतुं लगस्तदेंण निवारितः, नक्तं च चंदना यंप्रति क थयिष्यति स एव तघ्नं गृहिष्यति. ततश्चंदनेनोक्तेन धनावहश्रेष्टिना तत्सर्व धनं गृहीतं. पुनरिंडेणोक्तमियं नोगतृष्णापराङ्मुखी बालब्रह्मचारिणी चरमशरीरिणी वर्ततेऽतः सुखेन पालनीया. श्यं च तीर्थस्थापनाकाले दीदां लास्यतीत्युक्त्वा सौधर्मेंद्रः स्वस्थाने गतः, ततः श्रेष्टिना सा दुष्टा मूला गृहाबहिर्निष्कासिता मृत्वा च नरकं गता. स्वामिनः केवले समुत्पन्ने सति द्वितीये समवसरणे चंदनया चारित्रं गृहीतं, क्रमेण च मोदं गता. ॥ इति श्रीदानकुलके चंदनवालायाः कथा ॥ ____गाथा-पढमाइं पारणा । अकारसु कति तह क रस्संति ॥ अरिहंता भगवंतो । जेसिं घ.
रे तेसिं धुवा सिठी ॥ १५ ॥ व्याख्या-दीदां लात्वा प्रथमपारणकमनेकतीर्थकराश्चक्रुः संप्रति च | कुर्वति पुनः करिष्यंति चाहतो नगवंतो येषां गृहे ते गृहिणो ध्रुवं निश्चितं सिदि मोदं यास्यंति
For Private and Personal Use Only