________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दाना | तस्मिन्नेव नवे तृतीयनवे वा ॥ १०९ ॥
वृत्ति
गाथा - जिणभवणत्रिंत्रपुचय - संघसरूवेसु सत्तखित्तेसु ॥ ववि धपि जाय । सिवफ लयमहोणंतगुणं || २० || व्याख्या - जिननवनं जिनप्रासादः, बिंबं जिनप्रतिमा, पुस्तकं भ गवत्यादिसिद्धांतः, संघश्चतुर्विधः साधुसाध्वीश्रावक श्राविकारूपः, एवंविधेषु सप्तक्षेत्रेषु यनं वसंत हो त्यानंतगुणसुखरूपमोद फलदायकं नवति ॥ २० ॥ इति प्रथमं दान कुलकं समाप्तं ॥
――
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ शील कुलकं प्रारभ्यते ॥
गाथा - सोहग्गमहानिहिणो । पाए पणमामि नेमिजिएवइणो || वाले जयबलेणं । ज णंदणो जेण निकिणिनं ॥ १ ॥ व्याख्या - वालेनापि बाल्यत्वे वर्तमानेनापि येन प्रभुणा जबलेन स्वकीयहस्तवीर्येण जनार्दनः श्रीकृष्णो निर्जितस्तस्य सौभाग्यमहानिधेर्वालब्रह्मचारिणः श्री नेमिनाथस्य निपतेश्चरणौ प्रणमामि ॥ १ ॥ तस्य संक्षेपतश्चरित्रमित्थं - जंबूदीपे नरतक्षेत्रेऽच पुरनगरे विक्रमराजा राज्यं करोति, तस्य धारिणी भार्या, सा च सकल स्त्रीगुणैरलंकृता. व्यन्यदा
For Private and Personal Use Only