SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दाना | तस्मिन्नेव नवे तृतीयनवे वा ॥ १०९ ॥ वृत्ति गाथा - जिणभवणत्रिंत्रपुचय - संघसरूवेसु सत्तखित्तेसु ॥ ववि धपि जाय । सिवफ लयमहोणंतगुणं || २० || व्याख्या - जिननवनं जिनप्रासादः, बिंबं जिनप्रतिमा, पुस्तकं भ गवत्यादिसिद्धांतः, संघश्चतुर्विधः साधुसाध्वीश्रावक श्राविकारूपः, एवंविधेषु सप्तक्षेत्रेषु यनं वसंत हो त्यानंतगुणसुखरूपमोद फलदायकं नवति ॥ २० ॥ इति प्रथमं दान कुलकं समाप्तं ॥ ―― Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ शील कुलकं प्रारभ्यते ॥ गाथा - सोहग्गमहानिहिणो । पाए पणमामि नेमिजिएवइणो || वाले जयबलेणं । ज णंदणो जेण निकिणिनं ॥ १ ॥ व्याख्या - वालेनापि बाल्यत्वे वर्तमानेनापि येन प्रभुणा जबलेन स्वकीयहस्तवीर्येण जनार्दनः श्रीकृष्णो निर्जितस्तस्य सौभाग्यमहानिधेर्वालब्रह्मचारिणः श्री नेमिनाथस्य निपतेश्चरणौ प्रणमामि ॥ १ ॥ तस्य संक्षेपतश्चरित्रमित्थं - जंबूदीपे नरतक्षेत्रेऽच पुरनगरे विक्रमराजा राज्यं करोति, तस्य धारिणी भार्या, सा च सकल स्त्रीगुणैरलंकृता. व्यन्यदा For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy