________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
on
दाना | रात्रौ सुप्तया तयेवं स्वप्नं दृष्टं, प्रथमं तया सहकारतरुर्दृष्टस्ततः केनापि पुरुषेण तत्रागत्य तस्यै क वृत्ति थितं सांप्रतं मयैषो वृक्षस्तवांगणे वप्तोऽस्ति, ततः कस्मिंश्चित्कालेऽहं तं वृक्षमन्यव वास्यामि, नया त्या नववाहमेतं वृक्षं वपस्यामि तथैतत्फलादिकं दिनं दिनंप्रति वृद्धिं प्रयास्यति इति स्वप्नं ह ट्वा धारिणी जागृता, प्रभाते च तया तत्सर्वस्वनवार्ता राज्ञोऽग्रे कथिता, राज्ञा स्वप्नपाठकेन्यः पृष्टं, तैः प्रोक्तं पुत्रो नविष्यति, परं नववारस्यार्थं वयं न जानीमहे . ततो धारिण्या शुभदिने पुत्र प्र सूतं राज्ञा च महोत्सवपूर्वकं तस्य धन इति नाम दत्तं यथ कुसुमपुरे श्रीसिंहराज्ञो विमलानि - धाना राज्ञी, तया धनवती नामा पुत्री प्रसूता सा चतुःषष्टिकला निपुणा यौवनं प्राप्ता. एकदा सासखीसहिता वने की मां कर्तुं गता. तत्र तथा कस्यचित्पुरुषस्य करे चित्रपट्टो दृष्टः, तस्मिंश्चित्रितांम नोहरां पुरुषमूर्ति वीक्ष्य तया तंप्रति प्रोक्तं कस्येदमाश्चर्यकारि मनोहरं रूपमस्ति ? पुरुषेणोक्तमच. लपुरनस्पतिविक्रम नृपपुत्रधनकुमारस्यैतडूपमस्ति ततः कुमारी तं रूपं पुनःपुनर्विलोकमाना कामपीडिता सती निजसख्यै कम लिन्यैप्रति जगाद हे सखि मयैतादृग्मनोहरं रूपं कुत्रापि दृष्टं नास्ति, इदं रूपं दृष्ट्वा मे मनसि हर्षोत्कर्षः समुत्पद्यते ततः सख्या सार्धं धनवती गृहे गता, परं मनोवि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only