SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दानाः हलतया न केनापि सह जम्पति, न चानाति न च स्वपिति च. तां तथावस्थां दृष्ट्वा कमलिन्यो । न क्तं हे सखि त्वं चिंतातुरा कथं दृश्यसे ? इति बहुवारं पृष्टापि धनवती लज्जया न किंचिदपि वद ति, तदा चतुरसख्या तन्मनोऽभिप्रायं ज्ञात्वा तस्या मातुः पुरः सर्वा वार्ता कथिता, मात्रा च धनवती सालंकारां कृत्वा नृपाग्रे मोचिता, तां दृष्ट्वा राझो मनसि तस्या वरसंबंधिचिंता समुत्पन्ना. ज्ञस्तस्याः पुण्ययोगेन विक्रमराज्ञः कश्चिद्भूतो राजकार्यार्थ नृपाग्रे समायातः, तेन मनोहररूपाद्यलं. कृतां राजपुत्रीं विलोक्य कथितं, हे राजन् ! तवेयं पुत्री विक्रम नृपांगजधनकुमारस्य योग्यास्ति. रा. झा प्रोक्तं भो दृत नूनं त्वया मे मनसो वार्ता झाता. अथ यथा तबार्ता सफलीभवेत्तथा कुरु ? ततो राझा कुंकुमपत्रिका लिखित्वा तेन सार्ध कन्यादानार्थ स्वकीयो दूतः प्रेषितः, दृतेन तत्र गत्वा विक्रमराझो हस्ते नतिपूर्वकं कुंकुमपत्रिका मुक्ता, विक्रमनृपेणापि हर्षतस्तत्प्रतिपन्नं यथ धनकुमा रेणापि धनवत्यर्थ मुक्ताफलहारो लेखश्च प्रबन्नं तेन दूतेन साध प्रेषितो. दुतेन तत्र गत्वा धनवत्यै हारलेखौ समर्पितो. धनवती लेख वाचयित्वात्यंतं प्रमुदिता सती तं हार स्वकंठे स्थापयामास. अथ विक्रमराजा गजतुरगादिसकलसैन्यसहितो महताम्बरेण पुत्रयुतः कुसुमपुरे समागतः, शुनदि For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy