________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना जा, तस्य धारिणीनाम्नी प्रिया, तयोर्वसुमतीनामा पुत्री वर्तते. एकदा कौशांबीपतिशतानीकराझा पनि चंपानगरी भग्ना. दधिवाहनो नष्टस्तदा शतानीकराज्ञ नष्ट्पालकेन वसुमतीपहिता धारिणी गृही.
ता. शतानीकः सैन्ययुतो निजनगरीप्रति पश्चादलितः, मार्गे तेन नष्ट्पालेन धारिणीप्रति प्रोक्तमहं त्वां मम भार्या करिष्यामि, वसुमती च चतुष्पथे विक्रयिष्यामि. तत् श्रुत्वा धारिणी मनसि ती. बखेदं दधाना मृता. अथ कौशांब्यामागत्य तेन दुष्टोष्ट्पालकेन चतुष्पथे वसुमती विक्रीता गृहीता च धनावहश्रेष्टिना बहुद्रव्यदानेन. गृहे समागत्य श्रेष्टी वसुमती पृबति हे पुत्रि ! त्वं कस्य कुले समुत्पन्नासि ? लाया वसुमती किमपि न जजल्प. श्रेष्टिना निजभार्या यै मूलायै कथितं वसुमती. मावयोः पुत्रीस्थाने ज्ञातव्या, सा च सर्वदा चंदनवत शीतलवचनानि ब्रूते तेन तस्याश्चंदनबालेति नाम दत्तं. एकदा मूलया चिंतितमस्या मनोहररूपमोहितः श्रेष्टी एनां पुत्री कथयित्वापि नूनं भा यो करिष्यति, तेनाहं च जीवन्मृतैव, इति विचिंत्य सा तस्या मारणोपायं चिंतयति. एकदा सा वि. नयवती चंदना गृहागतस्य श्रेष्टिनः पाददालनं कर्तु लगा, तदवसरे तस्या नमौ पतितो वेणीदंमः | श्रेष्टिनोत्पाट्य स्वोत्संगे धृतस्तद् दृष्ट्वा मूलया चिंतितं नूनं मदध्यवसायः सत्यो जातः, थय श्रेष्टी ।
For Private and Personal Use Only