SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- च सुवर्ण प्रभुर्ददाति. एवं विधा सर्वतीर्थकराणां स्थितितिव्या. सन गाथा-सिरिसेअंसकुमारो । निस्सेघस्स सामिन कह न होई ॥ पासुथदाणपवाहो । प यासिन जेण नरहमि ॥ १७ ॥ व्याख्या-श्रीऋषभदेवस्य प्रपौत्रः श्रेयांसकुमारो निःश्रेयसस्य मो दस्य स्वामी कथं न भवति? येन प्रासुकदानप्रवाहः प्रकाशितोऽस्मिन् भरतक्षेत्रे ॥ १७ ॥ अस्यां | चतुर्विंशतो येन जगन्मध्येऽन्नदानं प्रकाशितं स श्रेयांसकुमारः प्रसिद्ध एव. दानेष्वनदानमपि प्र. धानमस्ति, अन्नदातुः पुरस्तीर्थकरा अपि हस्तं प्रसारयंति. अत्र विषये श्रीऋषभदेवसदृशं प्रधान पात्रं श्रेयांसकुमारस्य निर्मलो जावः, निर्मलेकुसदृशं च दानवस्तु, एवमुत्तमोत्तमउर्सनविकसंयोगो बनव. श्रीश्रेयांसकुमारात्साधूनां दानविधिः प्रवर्तितास्ति, तस्य विस्तृतवृत्तांतस्तु श्रीयादिनाथचरित्रादवसेयः ॥ गाथा-कह सा न पसंसिज्ज । चंदणवाला जिणंददाणेणं ॥ उम्मासियतवतविन । नि. वविन जीए वीरजिणो ॥ १७ ॥ व्याख्या-सा चंदनवाला जिनेंद्रदानेन कथं न प्रशस्यते ? यया | षण्मासतपस्तपितः श्रीवीरजिनः संतोषितः. ॥ १७ ॥ तस्याः कथा चेयं-चंपानगयो दधिवाहनरा For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy