SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३ दाना. कालांतरे मिथ्यात्विभिर्जिनविमधो निक्षिप्य तत्र शिवलिंगं स्थापितम नृत. तदा श्रीसिद्धसेनसूरि भिस्तत्रागत्य तबिवलिंगस्फोटनपूर्वकं जिनवि प्रकटीकृत्य पुनस्तत्तीर्थ वालितं विक्रमश्च प्रतिबोधितः परमश्रावकश्च कृतः, ततो विक्रमोऽनेकतीर्थयात्राः शत्रुजयतीर्थोघारं च कृत्वा श्रीजिनशासनप्र. नावनां कृतवान्. कालांतरे सुवर्णपुरुषप्रसादेन तेन समस्ता पृथ्वी ऋणरहिता कृता, स्वकीयः संवसरश्व स्थापितः, विक्रमनृपकृतदानादिवर्णनं ग्रंथांतरादवसेयं. ॥ इति विक्रमनृपकथानकं ॥ ____ गाया-तियलोयबंधवेहिं । तप्भवचरिमेहिं जिणवरिंदेहिं ॥ कयकिच्चेहिं वि दिन्नं । संवत्ररियं महादाणं ॥ १६ ॥ व्याख्या-स्वर्गमृत्युपाताललदाणानां त्रिवनानां बंधवैः परमसहोदरनृतैः रेतावता त्रिजगतिकारकैः, पुनः कीदृशैस्तद्भवचरिमैस्तस्मिन्नेव नवे मोदगामिनिरेतादृशैर्जिनव| रेंजैस्तीर्थकरैः, पुनः कीदृशैः कृतकृत्यैः सर्वकार्यसिघिभिस्तीर्थकरैर्दत्तं सांवत्सरिकं महादानं. ॥ १६ ॥ तीर्थकरवार्षिकदानविधिर्यथा-प्रथमं देवा नगराद्राहिदानमंडपं रचयंति. तन्मध्ये स्वर्णसिंहासनं मं. मयंति, तत्र सूर्योदये नगवानागत्य पूर्वाभिमुखस्तिष्टति, देवताः सर्वग्रामनगरादौ यदिप्सितं तन्मा| र्गयध्वं ' इत्याद्युद्घोषणां कुर्वति, स्वामी तु सर्वेषां वांजितं पूरयति, प्रतिदिवसमेकाकोटीरष्टौ लदं । For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy