SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | कुरु ? वेतालेनोक्तं वर्षमेकं तु दूरेऽस्तु किं तु दिवसैकमपि न्यूनाधिकं कर्तुं नाहं समर्थोऽम्मि. तत . श्रुत्वा विक्रमः संतुष्टः. अथ चतुर्थदिने तेन बलिन कृतस्ततः कुपितो वेताल नवाच अरे अद्य त्वया बलिः किं न कृतः? यदि त्वं ममायु!नाधिकं कर्तुं समर्थो नासि तर्हि कथमहं बलिं करोमि? इत्युक्त्वा संग्रामार्थ खामुत्पाट्य स नबितः, एवं तत्साहमगुणेन तुष्टेन वेतालेनोक्तं वरं मार्गयस्व? राझोक्तं त्वं मनुष्यं मा मारय ? किंच मयि संस्मारित त्वयागंतव्यं मदीयं च कार्य कर्तव्यं, तथेत्यु त्वा स स्वस्थाने गतः, विक्रमादित्यश्व सुखेन राज्यं पालयति.. अथैकदा कोऽपि योगी राज्ञः समीपे समागयोवाच हे सत्पुरुष ! मयैका विद्या सावयितव्यास्ति ततस्त्वयोत्तरसायकत्वेन जाव्यं, राजा तत्स्वीकृत्य कृष्णचतुर्दश्यां रात्रौ श्मशाने योगिपार्श्व ग तः, थामिवेतालेनोक्तमयं योगी कपटी वर्तते ततस्त्वया सावधानतया स्थेयं. अथोत्तरसाधकत्वं कुवन् राजाशाहृतिवेलायां योगिनः कुदृष्टिं दृष्ट्वा तमेवोत्पाट्यामिकुंडे निदिप्तवान्. राज्ञः पुण्यप्रभावेण स योगी सुवर्णपुरुषरूपः संजातः, प्रचाते महोत्सवपूर्वकं राज्ञा स गृहे समानीतः. अथ तस्यां न | गयी पूर्व श्रीअवंतिसुकुमालपुत्रेण श्रीपार्श्वनाथविंयुतं महाकालानिधानं तीर्थ स्थापितमासीत्. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy