________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना थितं, अथ राझो वैराग्यमुत्पन्नं, कथितं च तेनेदं काव्यं-यां चिंतयामि सततं मयि सा विरक्ता। नया साप्यन्यमिबति जनं स जनोऽन्यसक्तः ।। अस्मत्कृते च परितुष्यति काचिदन्या । धिक् तां च तं | च मदनं च मां च मां च ॥ १॥
अथ तेन राज्यं पुत्रंविना शून्यमेव त्यक्त्वा योगो गृहीतः, पश्चात्तत शून्यं राज्यमग्निकवीरवेतालेनाधिष्टितं. यः कोऽपि गोत्रियो राज्ये निषीदति स म्रियते. देशांतरगतेन विक्रमेणेयं वार्ता श्रुता, तदासावुझायिन्यामागत्य सामान्यवेषेण प्रधाने त्यो मिलितः, तस्य सत्वाधिक्येन तुर्मत्रिभिः स राज्ये स्थापितः, अथासौ रात्रौ निजशय्यायाः परितो बलिवाकुलादीनिक्षिप्य स्वयं जागरमाणः सुप्तस्तावता करालरूपोऽमिवेतालस्तत्र समागतस्तत्र सुरजिवलिं वीदय तत्परिमलं गृह्णन संतु. टोऽसौ जगाद त्वया प्रतिदिन मिलमेव कर्तव्यमहं तवाजयदानं दास्यामि, इत्युक्त्वा स पश्चादलितः, प्रजाते राजानं जीवंतं दृष्ट्वा प्रधानप्रमुखा हृष्टाः, अथैवं तेन दिनत्रयं यावदलिदानं कृतं. तृतीयदि. ने वेतालेन सह प्रीतिं कृत्वा तेन पृष्टं हे वेताल मदीयमायुः कियत? तेन झानबलेन ज्ञात्वोक्तं तवायुः शतवर्षमितं वर्त्तते. विक्रमेणोक्तं हे वेताल ममायुषो वर्षेकं न्यूनाधिकं कृत्वा त्वं तहिशून्यं
For Private and Personal Use Only