________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | जतिको बाहुबलिनामा मुनिर्दुरितानि पापानि हरतु विनाशयतु ॥ २ ॥ बाहुबलिकथा पूर्व श्री ऋपनदेवचरित्रे कथिता.
वृत्ति
गाथा - थिरंपि थिरं बँक - पि उज्जुयं दुलर्हपि होइ सुलहं | इसपि सुसनं । तवेण 925 संपज्जए कं ॥ ३ ॥ व्याख्या - तपः प्रजावेनांस्थिरमपि कार्य सुस्थिरं संपद्यते, वक्रमपि च ऋजु सरलं नवति, दुर्लभमपि कार्य सुखनं नवति यथाऽनयकुमारेणाष्टमतपसा धारिण्या राज्या कालेपि मेघवृष्टिदोहद: पूर्णितः, पुनर्यदुःसाध्यमपि कार्य सुसाध्यं जवति, यथा चक्रिणामष्टमतपसा मागधवरदाम प्रभासकृतमा लप्रमुखा देवा वशीजवंति, अर्थात्तपसा चिंतितं सर्वमपि कार्य संपद्यते. ३
गाथा - बठ्ठे छठ्ठेण तवं | कुणमाणो पढमगणदरो जयवं । परकीणमदाणसी । सिरिगोयमसामि जय ॥ ४ ॥ व्याख्या - षष्टं षष्टेन तपसा पारणं कुर्वन् प्रथमगणधरः श्री गौतम स्वा मी भगवान् दक्षीणमदानसीलब्धियुतो जयतु. लब्धिवान्मुनिर्यवस्तुमध्ये यावन्निजदक्षिणांगुष्टं धास्यति तावत्तत्वमेव भवति, स्वयं उक्ते सति च तत्दीयते सा महानसीलब्धिरुच्यते ॥ ४ ॥ पथ श्रीगौतमस्वामिवृत्तांत स्त्विचं - मगधदेशे गोर्वरग्रामे वसुमतिनामैको धनाढ्यो हिजो वसति,
For Private and Personal Use Only