SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | जतिको बाहुबलिनामा मुनिर्दुरितानि पापानि हरतु विनाशयतु ॥ २ ॥ बाहुबलिकथा पूर्व श्री ऋपनदेवचरित्रे कथिता. वृत्ति गाथा - थिरंपि थिरं बँक - पि उज्जुयं दुलर्हपि होइ सुलहं | इसपि सुसनं । तवेण 925 संपज्जए कं ॥ ३ ॥ व्याख्या - तपः प्रजावेनांस्थिरमपि कार्य सुस्थिरं संपद्यते, वक्रमपि च ऋजु सरलं नवति, दुर्लभमपि कार्य सुखनं नवति यथाऽनयकुमारेणाष्टमतपसा धारिण्या राज्या कालेपि मेघवृष्टिदोहद: पूर्णितः, पुनर्यदुःसाध्यमपि कार्य सुसाध्यं जवति, यथा चक्रिणामष्टमतपसा मागधवरदाम प्रभासकृतमा लप्रमुखा देवा वशीजवंति, अर्थात्तपसा चिंतितं सर्वमपि कार्य संपद्यते. ३ गाथा - बठ्ठे छठ्ठेण तवं | कुणमाणो पढमगणदरो जयवं । परकीणमदाणसी । सिरिगोयमसामि जय ॥ ४ ॥ व्याख्या - षष्टं षष्टेन तपसा पारणं कुर्वन् प्रथमगणधरः श्री गौतम स्वा मी भगवान् दक्षीणमदानसीलब्धियुतो जयतु. लब्धिवान्मुनिर्यवस्तुमध्ये यावन्निजदक्षिणांगुष्टं धास्यति तावत्तत्वमेव भवति, स्वयं उक्ते सति च तत्दीयते सा महानसीलब्धिरुच्यते ॥ ४ ॥ पथ श्रीगौतमस्वामिवृत्तांत स्त्विचं - मगधदेशे गोर्वरग्रामे वसुमतिनामैको धनाढ्यो हिजो वसति, For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy