________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- लसीलस्स उझलियं ॥ २० ॥ व्याख्या-ये केऽपि कर्मनिर्मुक्ताः सिघाः सिध्यति भविष्यकाले | बचि सिधि प्रयास्यति तेषां सर्वेषां विस्तीर्णशीलस्य दुर्ललितं विलसितं बलं ज्ञातव्यं ।। २० ।। ..
॥ इति श्रीशीलकुलकं समाप्तं ।।
॥ अथ श्रीतपःकुलकं प्रारम्यते ॥ ___ गाथा-सो जयन जुगाइजिणो । जस्संसे सोहए जमामनमो॥तव काणग्गिप्पज्जलियकम्मिंधणधूमलहरिव ॥१॥व्याख्या-स श्रीयुगादिजिनो जयतु, यस्य स्कंधे जटामुकुटस्तपोध्यानरूपा. मिना ज्वलितानि यानि कर्मरूपंधनानि तेषां लहरीव श्रेणिरिख शोनते इति गाथार्थः ॥ १॥ यदा श्रीऋषनदेवप्रभुणा दीदावसरे लोचः कृतस्तदेंद्रस्य कथनतः पंचमीमुष्टिपरिमिताः केशा अडंचिता | एव रक्षितास्ते च सुवर्णकलशोपरि नीलकमलानीवाशोनंत.
गाथा-संवरियतवेणं । कानस्सगंमि जो ठिन नयवं ।। पूरिवनियपश्नो । हरन दु. स्थिाई बाहुबली ॥२॥ व्याख्या-वार्षिकं तपः कृत्वा यो भगवान कायोत्सर्गे स्थितः स पूरितनि:
For Private and Personal Use Only