SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वत्ता दाना.इति श्रीशीलकुलके अचंकारीनट्टाकथा । गाथा-नियमित्तो नियभाया । नियजन नियपियमहो वावि ॥ नियपुत्तोवि कुसीलो। | न वल्लहो होश लोयाणं ॥ १७ ॥ व्याख्या-कुशीलः शीलरहितो निजसुहृद् निजत्राता निजज१६ नको निजपितामहो वा निजपुत्रोऽपि लोकानां वल्लभो न भवति. ।। १७ ।। __गाथा-सवेसिपि वयाणं । भग्गाणं अति को पडियारो ॥ पक्कघडत्सव कना । नाहो सीलं पुणो भग्गं ॥ १० ॥ व्याख्या-प्राणातिपातादिसर्वेषामपि व्रतानां कदाचिदझानतया नमा नां कोऽपि प्रतीकारोऽस्ति, अर्थात्तेषां प्रायश्चित्तेनापि शुधिर्भवति, परं पक्कघटकर्णवद्भमं शीलं कदाचिदपि नो सजीभवति. तस्मात् शीलं निरतिचारतया पालनायं ॥ १७ ॥ गाथा-वेधालनअरकस-केसरिचित्तकगदसप्पाणं । लीला दल दप्पं । पालंतो निम्मलं सीलं ॥ १७ ॥ व्याख्या-वेतालतरादसकेसरिचित्रकगजें सर्पाणां दर्प निर्मलं शीलं पालयन्मनुष्यो लीलया हेलया दसति ॥ १५॥ ___गाथा-जे केश कम्ममुक्का । सिघा सितंति सिनिहिंति नहा ॥ सवेसिं तेसिं बलं । विसा. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy