________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५
दाना-| कथितं नवद्भिनिशायां त्वस्तिमागंतव्यं, तेनापि तत्प्रतिपन्नं. थय झातैतवृत्तांतेन राईकदा स मंत्री रा
त्रौ बहुवारं रदितः, विप्रहरानंतरं स गृहे समागतः परं मया दार नोद्घाटितं, तदा तेनोक्तं हा दैव मयेयं कुरंमा क परिणीता ? तत् श्रुत्वा क्रुछाहं हारमुद्घाट्य गृहान्निर्गता मंत्री च गृहे प्रविष्टः, श्राऋषणयुता च पथि गवत्यहं चौरैर्धता, चौरपतिश्च मां निजनार्या कर्तुमुत्सुकोऽनृत्परं मयैतन्न मानितं. तदा मम शीलं दृष्ट्वा श्रापभीतेन तेनाहं सार्थवाहाय विक्रीता. सार्थवाहेनापि भार्याकृते मम गाढप्रार्थना कृता, परं मां दृढचित्तां विज्ञाय क्रुछन तेनाहं बब्बरकुले विक्रीता. तत्रानार्यलोकैर्मम रुधिरं निष्कास्य वस्त्राणि रंजितानि, एवं च प्रतिदिनं करणतोऽहं तत्र दुर्बला जाता. अथैकदा व्या. पारार्थमागतेन मम जाता बहुऽव्यव्ययेनाहं तेन्यो व्याघेन्यो मृगीव मोचिता, ततस्तेनात्रागत्याहं पुनर्नर्ने समर्पिता. अतः कारणात् हे जगवन मम क्रोधकरणे नियमोऽस्ति. तत श्रुत्वातिहृष्टाः सा. धवस्तैलमादायोपाश्रये प्राप्ताः, अय तस्य दमागुणेन तुष्टेन देवेन प्रत्यदी न्योक्तं हे सुशीले मया तव दमापरीदार्थ त्रयो घटा नमा श्रतो मां दमख ? श्युक्त्वा तस्या घटांस्तैलपूर्णान सजीकृत्य स स्वस्थाने गतः, षचंकारीनट्टापि प्रांते दमायुक्तशुधशीलाराधनपूर्वकं कालं कृत्वा समतो गता.॥
For Private and Personal Use Only