SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रति २४ दानाः पशाम्यैव ते सर्वे गृहं समागताः, इतस्तञ्चितोत्पतितामिकणतो वनमध्ये दावानलः प्रकटीनृतस्तदा तत्र कायोत्सर्गस्थ एको जैनमुनिर्दग्धः, स च नगरमध्ये समागतस्तदा तस्य चिकित्साकृते नगरस्थितैर्मुनिगिलदपाकतैलशुद्धिकरणायाचंकारीनट्टागृहे समागत्य धर्मलानो दत्तः, प्रोक्तं च तया भगवन् किमर्थ यूयं समागताः ? साधुनिः प्रोक्तं जो श्राविके लक्षपाकतैलार्थ समागताः स्मः, तत श्रुत्वा सा हर्षिता. इतः सौधर्मेण निजसजायामचंकारीभट्टायाः दमा प्रशंसिता, तदा कश्चिद्देवस्तत्परीदार्थ तत्र समागतः, अथाचंकार्या दास्यै प्रोक्तं गृहमध्यासदपाकतैलकुंपिकामानय ? अथ दासी यावत्तां कुंपिकां समानयति तावददृश्यदेवेन सा कुंपिका पातिता, नष्टं च सर्व तैलं, अथ द्वितीया | तृतीयापि तथैव पातिते, ततश्चतुर्थीमध्यात्तेन साधवे तैलं प्रतिलाभितं. तदा साधुभिरुक्तं हे भजे त्वया दास्य कोपो न कार्यः, तत् श्रुत्वाचंकार्योक्तं हे भगवन् मया क्रोधफलानि बहूनि दृष्टानि, तदादितो मम | कोपकरणे नियमोऽस्ति. साधुनिरुक्तं त्वया क्रोधफलानि कथं दृष्टानि? तदा सा बनाण. अस्मिन्नेव नगरे | धनश्रेष्टिनः कमलश्रीनार्यातः समुतानां सप्तपुत्राणामुपर्यहमचंकारीभट्टाभिधाना पुत्रीजाता. मातापि. |त्रोरतीववल्सनत्वान्मम कथनकरणतत्परेण सुबुध्मिंत्रिणा सहाहं परिणायिता. अथैकदा मया मंत्रिणे For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy