________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३
दाना बन दृष्टस्तदा तया चंदनवालायै कथितं सर्पः समायाति, चंदनयोक्तं कथं त्वयैतद् शातं? तयोक्तं वृत्ति
नवत्प्रसादान्मम केवलं समुत्पन्नमस्ति. तदा केवल्यासातनामयाचंदनवालाया अपि दामयंत्याः केवलोत्पत्तिर्जाता, क्रमेण च ते मोदं गते. ॥ इति ॥ ___ गाथा-अचंकास्थिचरिध। दहण को न धुणाशकिर सीसं । जा यखमियसीला । जि. झवश्कयडिप्रावि ॥ १६ ।। व्याख्या-बच्चंकारिभट्टायाश्वस्त्रिं दृष्ट्वा को निजशीर्ष न धुनोति ? अपितु सर्वेऽपि धुन्वंति चमत्कारं च प्राप्नुवंति. या अचंकारीभट्टा अखंमशीले स्थिता पसीपतिकर. गता बहुकदर्थनां प्राप्ता, परं तया स्वशीलं रदितं. अत्राचंकारीकथा-उज्जयिन्यां नगर्यामेको वि जस्तिलसंग्रहं करोति तेनासौ लोके तिलभट्ट इत्युच्यते. तस्य धनश्रीनामनार्या कुशीला परपुरुषरक्तास्ति, तया चापवरकसंगृहीताः सर्वतिला भदिताः । अथैकदा स दिजो निजक्षेत्रे रात्रौ स्थि तोऽनुत् , तदा तया कुशीलया पिशाचिनीरूपं विधाय तत्र गत्वा स जापितः कथितं च तिलान न.
दयामि वा तिलनटुं जदयामि ? तेन जीतेन दिजेनोक्तं तिलान् भदय ? ततोऽत्यंतं नयाकुलः । स हिजो पुतं गृहे समागत्य मृतः, संबंधिनस्तं वनमध्येऽमिना ज्वालयामासुः, परं तस्य चितामनु
For Private and Personal Use Only