________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाअथ तस्मिन् वप्रे स्थितया मृगावत्या चंडप्रद्योतंप्रति संदेषः प्रेषितो रे मूर्ख मया त्वेषो वो मम | वृत्ति
शीलनगररदाणकृते त्वत्पार्श्वे कारापितोऽस्ति. तत् श्रुत्वा क्रुश्चंडप्रद्योतस्तत्रागत्य वैशालीग्रहणकृत बहुप्रयत्नोऽपि निष्फलत्वं प्राप. श्तो मृगावत्या चिंतितं यदि श्रीवीरप्रस्त्र समागबेत्तदाहं दीक्षिता नवामि. इतः श्रीवीरप्ररपि लानं विज्ञाय तत्र समवसृतस्तस्यातिशयप्रभावतश्च चंप्रद्योतस्य मन सि वैरमुपशमितं, ततो मृगावत्या श्रीवीरप्रभुपार्श्वे दीदा गृहीता, ततः प्रदेशनां श्रुत्वा प्रतिबुछश्चंप्रद्योतो वैशाब्यामुदयनस्य राज्याभिषेकं कृत्वा स्वस्थाने गतः, मृगावत्या महासत्या चंदनवाला. समीपे एकादशांगानि पठितानि. अयैकदा कौशांब्यां श्रीवीरप्रभुवंदनार्य सूर्यचंयौ निजमूलविमान युतौ समागतो, संध्याकाले सर्वसाध्व्यः स्वस्थाने गताः, परं मृगावती प्रमादवशेन सूर्यविमानतेजसा रा. त्रावपि दिवसं मन्यमाना तत्रैव समवसरणे स्थिता, ज्ञः सूर्यचंद्रौ स्वस्थाने गतो. तदा रात्रि ज्ञात्वा शंकितभीता मृगावती नगरमध्ये चंदनवालासमीपे उपाश्रये प्राप्ता. तदा चंदनवालयोक्तं नो म. हानुनावे एष साच्या पाचारो नास्ति. तत् श्रुत्वा निजप्रमाददोषं विज्ञाय मृगावती मुहुर्मुहुर्निजा। पराधं दामयामास, शुनध्यानतश्च तस्याः केवलझानं समुत्पन्नं, ज्ञानेन तया तमस्यपि सर्प आग
For Private and Personal Use Only