SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्श्य दाना-| तस्य च पृथ्व्यन्निधाना नार्या वर्तते. तत्कुदिसंभवा इंऽतिरमितिर्वायुऋतिश्चेति त्रयः गौतम गोत्रीया पुत्रा श्रासन. श्तोऽपापायां नगर्या सोमिलविजकारितयज्ञे ते इंद्रनृत्याद्या एकादश या| झिका विजा निजनिजशिष्ययुता मिलित्वा यज्ञं कुर्वति. तदा तत्र महसेनवनखंडे श्रीवीरप्रभुः स मवसृतो देवश्च समवसरणं रचितं. तं महिमानं दृष्ट्वेऽतिः प्रलु सर्वज्ञमश्रद्दधन निजपंचशतशिष्य परिवारयुतः प्रतुसमीपमागतस्ततः स्वामिना तन्मनोगतो जीवसंबंधिसंशयो दूरीकृतस्ततस्तेन वैराग्य मासाद्य निजपरिवारैः सह प्रभोः समीपे दीदा गृहीता, एवं च तैः सर्वैरप्येकादशयाझिकदिजैः प्र. भोः समीपे निजसंदेहान् दूरीकृत्य निजनिजपरिवारयुतैर्दीदा गृहीता. इंद्रनतये च प्रणा गणध रपदवी दत्ता, तेन द्वादशांगी रचिता, क्रमेण च स श्रीगौतमस्वामी चतुर्ज्ञानधरो महालब्धिवान्महातपस्वी षष्टं षष्टेन पारणं करोति. एकदा श्रीगौतमस्वामिना चंपायामागत्य शालमहाशालादीनां प्रतिबोध्य दीदा दत्ता, तैः सह च स यावन्महावीरप्रभुपार्श्वे समायाति तावतेषां नवदीक्षितानां के. वलझानं पथि समुहतं, ते च तवागत्य केवलिपर्षदि समुपविष्टास्तदाश्चर्य प्राप्तेन गौतमस्वामिना प्रभुः पृष्टः हे नगवनेते केवलिपर्षदि कथं समुपविष्टाः ? प्रतुणोक्तं तेषां केवलझानं समुत्पन्नमस्ति. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy