________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | तदा गौतमेन तान् दामयित्वा स्वामिनंप्रत्युक्तं हे जगवन् मम केवलज्ञानं कदा समुत्पत्स्यते ? प्र ऋणोक्तं तवापि समुत्पत्स्यते. गौतमेनोक्तं तस्य चिन्हं कथयत ? प्रणोक्तं यः कोऽपि निजतपोलब्धिबलेनाष्टा पदयात्रां करोति रात्रौ च तत्रैव वसति स मोदं गच्छेत् तत् श्रुत्वा कोमिन्नदिन्नसेवा - २३० | लाख्यास्त्रयस्तापसाः प्रत्येकं पंचशत शिष्यपरिवृत्ता यष्टापदाग्रे समायाताः, तत्रैकोपवासकारिणः प्रथ ममेखलायां, षष्टतपःकारिणो द्वितीय मेखलायामष्टम तपःकारिणश्च तृतीय मेखलायां स्थिताः परं ततो ऽग्रे गंतुं शक्ता न बनूवुः, इतः श्री गौतमस्वामिनं दृढपुष्टशरीरयुतं तत्रागच्छंतं विलोक्य ते चिंतया - मासुरेषः श्री गौतमः शरीरभाराकांतः कथमुर्ध्वं गमिष्यतीति चिंतयतां तेषां पश्यतामेव निजतपोलब्ध्या श्रीगौतमः क्षणैकमध्येऽष्टापदोपरि संप्राप्तस्तत्र 'जगचिंतामणीति चैत्यवंदनं विधाय स - नालयाद्वहिर्निशायां तत्रैव स्थितः, प्रज्ञाते तत्र मिलितानां विद्याधरदेवानां पर्षदि तेन देशना द त्ता. तदा तत्रायात श्री वज्रस्वामिजीवतिर्यग्जूंनकदेवः पुष्टशरीरं श्री गौतमस्वामिनं निरीक्ष्य दसितो यन्मुनयोऽपि किमीदृशाः पुष्टदेहाः संभवति ? तदा श्रीगौतमेन तस्यानिप्रायं विज्ञाय कंमरीकपुंम कसंबंधमाख्याय तत्संदेहो दुरीकृतः, पश्चात्तेन देवेन दामितं ततः पश्चादलमानेन श्री गौतमेन
For Private and Personal Use Only