SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना | पंचशततापसानां दीक्षा दत्ता, तथाऽदीपमहान सीलन्ध्या पात्रमेकं दीरेण भृत्वाष्टम तपःकारिणां वृत्ति तेषां साधूनां पारणं कारितं, तत्र च तेषां केवलज्ञानं समुत्पन्नं, द्वितीयपंचशतानां च पथि केवलं समुत्पन्नं, तृतीयपंचशतानां च प्रसमवसरणे दृष्टे सति केवलमुत्पन्नं यथ श्री गौतमेन त्रिंशहर्षा - २३९ यावत्प्रभुसेवां विधाय चतुर्ज्ञानयुतेनापि प्रभोः प्रश्नपूर्वकमने के संशया निवारिताः यथांयतुर्मासेऽपापायां स्थितेन प्रभुणा निजनिर्वाणसमयं विज्ञाय देवशर्मद्विजप्रतिबोधायासन्नग्रामे श्री गौतमः प्रेषितः, तं प्रतिबोध्य प्रजाते समागछन् श्रीगौतमो देवोक्तश्री वीरनिर्वाणवार्त्तामाकर्ण्य दां शून्यचित्तीय बालवदनेकान् विलापानकरोत् ततस्तेन चिंतितमदो वीतरागास्तु निःस्नेहा एव भवति, पदं तु मृषैव मोदं करोमीत्याद्यनित्यभावनां नावयता केलज्ञानमासादितं, इंद्रादिनिश्च तस्य महोत्सवः कृतः, सहस्रपत्रकमलं चासनीकृत्य तेन देशना दत्ता, एवं द्वादशवर्षपर्यंत केवलिपर्याय पालयित्वा वैजार गिरौ संस्तारकं विधाय स मोदं गतः । इति श्रीतपः कुलके श्रीगौतम गणधर कथा ॥ गाथा - सोदइ संकुमारो | तवबलखेलाइल सिंपन्नो || निध्धू कवलयंगुलिं । सुवासोहं पयासंतो ॥ ५ ॥ व्याख्या - स श्रीसनत्कुमारचक्री शोभते, यस्तपोबलेन खेखादिलब्धिसंपन्नः For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy