________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
२३२
दानाः श्लेष्मादिलब्ध्युपेतः सन केवलं मुखवारिणा स्वांगुली विलिप्य देवानां पुरः सुवर्णशोनामप्रकाश
यत्. ॥ ५॥ सनत्कुमारवृत्तांतस्त्विबं–कुरुदेशे हस्तिनागपुरे नगरेऽश्वसेनाभिधो राजा, सहदेवी च राझी, तयैकदा चतुर्दशमहास्वमसूचितः सनत्कुमाराहयस्तनयो जनितः, क्रमेण यौवनाभिमुखस्य तस्य प्रधानपुत्र महेंद्रसिंहेन सह प्रीतिर्जाता. अथ कदाचिदसौ सनत्कुमारो विपरीतशिक्षिताश्वारूढो महाटव्यां प्राप्तः, पित्रा तस्य शुचिकृते बहूपायाः कृताः परं स वापि न लब्धस्ततो महेंद्रसिंहस्तन्त्रुधिकरणार्थ प्रस्थितः. अथ वर्षेकानंतरं चरिभामिनीपरिवारपरिवृत्तं हंसीसंचयसेवितं राजहंसमिवैकस्मिन सरसि क्रीमंतं सनत्कुमारं दृष्ट्वा स मिलितः, सनत्कुमारोऽपि तं दृष्ट्वा तिहृष्टः सन् मातृप्र. भृतीनां कुशलोदंतं पृष्टवान्. ततः स्नाननोजनानंतरं महेंऽसिंहेन पृष्टं भो मित्र त्वयैतावती समृद्धिः कुतो लब्धा ? ततः सनत्कुमारेण विज्ञप्तिविद्यां स्मृत्वा कथितं हे मित्र तदाश्वापहृतोऽहं निरंतरजंबूजंबीरनारंगाम्रादिघनतरुश्रेणिनिर्दिनकरकरनिकरैरप्यगम्यायां सिंहव्याघसूकरादिहिस्रश्वापदकुलै-- कुलायां सहस्रकिरणानस्तघोरतिमिरततिकृतनिवासायां कचितश्रूयमाणगिरिकंदरलीनघोरघूकघूत्कारशब्दायां कचित्क्वचिदूरतः श्रवणगोचरीनवत्पक्वडमालिललितफलावलिरदणवृदोपविधमंचक
For Private and Personal Use Only