SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GIn १३३ दाना- स्थितकृषीवलमुग्धकुमारिकोजीयमानगीतमधुरालापायां तुंगगिरिवरमरनिर्मलजलनिरकंकारावरमनाणीयायां महाटव्यां संप्राप्तः अयामितश्रमोन्मथितमानसो यावदहं मुक्तवल्गोऽश्वादुत्तरितस्तावदेवाश्वो | मृत्वा मौ पतितः, तदा विषाणीनृतोऽहं यावत्पादप्रचारैरग्रे गामि तावत्तृषाक्रांतो मूर्डितो वटवृदायो जमावपतं. तो मम पुण्यगुणाकृष्टेन वटवृदयास्तव्ययक्षेण मह्य मानससरःपानीयमानीय पायितं. स. चेतनीतेन मया पृष्टं त्वं कोऽसि कुतश्चैतत्तिरस्कृतामृतमाधुर्य त्वया पानीयमानीतं. तेनोक्तमहमे. तहटवृदाधिष्टायकयदोऽस्मि, दयया चैतन्मानससरःपानीयमानीय मया तव पायितं. ततो मया क. थितं हे यदराज मम मानसं मानससरःसलिले स्नानकरणाभिलाषि वर्ततेऽतो ममोपरि कृपां वि. | धाय मां तत्र नय ? दयाबुना यक्षेणाप्यहं तत्र मुक्तः, मयापि तत्र स्फटिकनिर्मलजले स्नानं कृत्वामंदानंदः संप्राप्तः, इतः पूर्वनववैरिणाऽसितनाम्ना यक्षेण सह तत्र युद्धं कृत्वाऽहं तं व्यापाद्य विजयवाननवं. ततोऽग्रे प्रस्थितेन मया भित्तिखचितमणिकरनिकरैरस्तांधकारा बनेके दिव्यावासा दृष्टाः, इतस्तत्र सहसा नानुवेगानिधेनैकेन विद्याधरेणागत्य स्वागतपूर्वकं मम भोजनादि दत्तं, कथितं | च हे कुरुवंशशिरोमणे अश्वसेनतनय ममाष्टौ कन्यास्त्वं परिणय ? मयोक्तं त्वं कथं मामुपलदसे ? For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy