________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GIn
१३३
दाना- स्थितकृषीवलमुग्धकुमारिकोजीयमानगीतमधुरालापायां तुंगगिरिवरमरनिर्मलजलनिरकंकारावरमनाणीयायां महाटव्यां संप्राप्तः अयामितश्रमोन्मथितमानसो यावदहं मुक्तवल्गोऽश्वादुत्तरितस्तावदेवाश्वो | मृत्वा मौ पतितः, तदा विषाणीनृतोऽहं यावत्पादप्रचारैरग्रे गामि तावत्तृषाक्रांतो मूर्डितो वटवृदायो जमावपतं. तो मम पुण्यगुणाकृष्टेन वटवृदयास्तव्ययक्षेण मह्य मानससरःपानीयमानीय पायितं. स. चेतनीतेन मया पृष्टं त्वं कोऽसि कुतश्चैतत्तिरस्कृतामृतमाधुर्य त्वया पानीयमानीतं. तेनोक्तमहमे. तहटवृदाधिष्टायकयदोऽस्मि, दयया चैतन्मानससरःपानीयमानीय मया तव पायितं. ततो मया क. थितं हे यदराज मम मानसं मानससरःसलिले स्नानकरणाभिलाषि वर्ततेऽतो ममोपरि कृपां वि. | धाय मां तत्र नय ? दयाबुना यक्षेणाप्यहं तत्र मुक्तः, मयापि तत्र स्फटिकनिर्मलजले स्नानं कृत्वामंदानंदः संप्राप्तः, इतः पूर्वनववैरिणाऽसितनाम्ना यक्षेण सह तत्र युद्धं कृत्वाऽहं तं व्यापाद्य विजयवाननवं. ततोऽग्रे प्रस्थितेन मया भित्तिखचितमणिकरनिकरैरस्तांधकारा बनेके दिव्यावासा दृष्टाः,
इतस्तत्र सहसा नानुवेगानिधेनैकेन विद्याधरेणागत्य स्वागतपूर्वकं मम भोजनादि दत्तं, कथितं | च हे कुरुवंशशिरोमणे अश्वसेनतनय ममाष्टौ कन्यास्त्वं परिणय ? मयोक्तं त्वं कथं मामुपलदसे ?
For Private and Personal Use Only