SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्त दाना- तेनोक्तं वयं वैताब्यवासिविद्याधराः स्मः. एकदा मया पृष्टेन ज्ञानिनोक्तं यो हि असितयदं जे. ष्यति स त्वदीयकन्यानां नर्ता नविष्यति, चक्रवर्तित्वं च लप्स्यते, अतोऽद्यासितयदाजयात्त्वामहं त. मेव जानामि. ततोऽहं तत्र ताः कन्याः परिणीय वैताढये समागतस्तत्र च मया चंद्रवेगराझो बकु२३४ | लमतीप्रमखकन्याशतं परिणीतं. तावदत्रत्वं मम मिलितः अथ महेंसिंहेन पृष्ट तेनासितयक्षेण सह तव पूर्व वैरं कथमस्ति ? तदा तेनावलोकिनी विद्यां प्रयुज्य कथितं तेन सह मम पंचनववर| मस्ति. कंचनपुरनगरे विक्रमयशोराको रूपवत्यः पंचशतराश्य यासंस्तथापि भोगेन्यः सोऽतप्त प| वासीत. अथ तत्रैव नगरे नागदत्तव्यवहारिणो विषाणुश्रीनामभार्यासीत. एकदा गवादस्थां तां वि. लोक्य राजा व्यामोहितः सन् तां स्वांतःपुरे नीतवान, कृता च तेन सा पट्टराझी, मंत्रिणानेकप्र. कारैः प्रतिबोधितोऽपि स तां न मुमोच. स्त्रीविरहपीडितो नागदत्तो प्रथिलीय विलापान कुर्वनगरमध्ये ब्रमति. अथ तस्यामासक्तेन राझा ताः पंचशतराइयोऽपि विस्मृतास्तदा तान्निः कार्मणं कृ. त्वा विष्णुश्रीप्पादिता, ततो राजापि नागदत्तवद्ग्रथिलो जातः संस्तया सहामिप्रवेश कर्तुमिबति. | तदा मंत्रिणः कथमपि नृपप्रतिबोधाय प्रबन्नं तत्कलेवरं नगरादहिवनमध्ये मुमुचुस्ततो द्वितीयदिने For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy