________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३७
वृत्ति
दाना | निकटस्थानिकयोक्तं हे स्वामिन किमस्त्येवंविधं दुःखकारणं येन जवनेत्रे खप्यश्रुजलाविले कृते ? तदा देवदत्तेन स खोऽनिकाया हस्ते समर्पितस्तयापि तं वाचयित्वा कथितं हे स्वामिन त्वं चिंतां मा कुरु ? अहं स्वयमेव मे प्रातरं विज्ञाय नवदिप्सितं कार्ये करिष्यामीत्युक्त्वा सा प्रातुः समीपे गत्वा कथयामास हे जातस्त्वया विवेकिना किमयं पणबंधः कृतः ? तव जामाता निजपितृविरहेण दुःखीवति किंचाहमपि श्वशुरचरण दर्शनोत्कंठितास्म्यतस्त्वमावयोः प्रस्थानादेशं देहि ? एवं तया प्रतिबोधितेन जयसिंहेनापि तत्प्रतिपन्नं ततो देवदनोऽन्निकया सहोत्तरमथुरां प्रति प्रस्थितो मार्गे चा न्निकया पूर्णावधौ प्राच्या लोकबांधव श्वैको महातेजस्वी पुत्रः प्रसूतस्तदा देवदत्तेन तस्यान्निकापु
इत्यभिधानं दत्तं क्रमेण देवदत्तः पत्नीपुत्रयुत उत्तरमथुरायां प्राप्तश्विरविरहातुरयोः पित्रोर्मिखि. तश्च तं च प्रियापुत्रयुतं कुशलेनागतं विलोक्य पितरावपि प्रमोदमेदुरांतःकरणौ जातौ यानि haryaः क्रमेण यौवनं प्राप्तोऽधिगतसकल कला कलापः शशांक श्व पित्रोर्हृदयकुमुदं प्रमोद विकसितं चकार एवं यौवनवनगतोऽप्यसौ सिंह श्व मन्मथव्याधशरूयतां न जगाम, वैराग्यरसामृतधारा सिक्तं तस्य हृदयं केवलं मोक्षमार्गगमनोत्सुकमेव बळव. ततस्तेनाग्रहेणापि निजपितरावापृच्छ्य श्रीज
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only