SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्ति दानाः यसिंहाचार्यसमीपे दीदा गृहीता. क्रमेणासावन्निकापुत्रमुनिर्निजदृढबुधिबेडया सकलसिकांतपारा वारपारं प्राप्तस्तदा गुरुणापि तं धुर्यमिव सकलगबजारवहनसामर्थ्ययुतं ज्ञात्वा तस्मै थाचार्यपदवी दत्ता. क्रमेणासावाचार्यार्को निजपादचारी भव्यकमलवनानि विकासयन अनादिकालमोहनिडाग३३० तजंतुन् विनिद्रीकुर्वन कूटदर्शनिघूकगणान् गिरिकंदरगतान कुर्वन्ननुक्रमेण गंगातटे पुष्पभद्रपुरे स मागतः. अथ तत्र नगरे पुष्पकेतुनृपस्य पुष्पवतीराइयैकं युगलं प्रसूतम नृत्. तस्य युगलस्य च पु पचूलपुष्पचूला इति नाम दत्तं. यौवनं प्राप्तयोस्तयोः परस्परमतीवस्नेहत्वेन राझा विवाहो विहि तः, अतो दुःखिनी पुष्पवती वैराग्येण दीदा जग्राह, निर्मलं चारित्रं च प्रतिपाल्य सा देवोऽनृत् . अथ पुष्पकेतुराझि मृते सति पुष्पचूलो नृपोऽनवत. इतः पुष्पवतीराझीजीवदेवेन निजतनयां पु प्पचूलामासन्नसिछिका झात्वा तस्यै प्रतिबोधार्थ स्वप्ने नरकदुःखपीड्यमाना नारकाः प्रदर्शिताः, तस्वप्नदर्शनतः संब्रांतया गझ्या निजन रग्रे स वृत्तांतो निवेदितस्तदा राज्ञा तन्निमित्तं शांतिकर्म कारितं. परं द्वितीयतृतीयदिनेऽपि राझ्या तथैव स्वमो दृष्टस्तदा राजाऽनेकपाखंभिकानाहृय नरकस्व. | रूपं पान. तेषु कैश्विर्भावासरूपं कैश्चिच्च दारिद्यरूपं कैश्चिच वंध्यत्वरूपं नरकस्वरूपं प्रोक्तं, परं पु For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy