SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पि वृत्ति १६४ दाना | तं हे राजन् तान याने वाहं जवद्न्यः समर्पयिष्यामि ततस्तया करंडकेषु निक्षिप्तास्ते चत्वारोऽ पुरुषा नृपाय समर्पिताः, राजापि करंडकस्थांस्तान् रथे संस्थाप्य निजगृहे समायातः पथ तेन यो यक्षेन्यः पक्कान्नादिप्राप्यागया रसवतीकृते सूदा निषिधाः, जोजनसमये राज्ञा करंडक थेज्यः पक्वान्नादि मार्गितं, तदा तेन्यो दीनस्वरो निर्गतो यद्ययं कुतो दद्मः ? एवं तेज्यो मनुष्यकृतं दीनस्वरं श्रुत्वा विस्मितेन राज्ञा ते करंडकाः समुद्घाटितास्तदा तेन्यो विकराल रूपा दुर्बलशरीरि ः परिहितजीर्णवस्त्रप्रायाः प्रेता श्व ते कामांकुराद्याः प्रक्टीरताः, राज्ञा पृष्टास्ते सर्वमप्युदंतमुक्त्वा शीलवत्याः प्रशंसां चक्रुः, तत् श्रुत्वा राजा शीलवतीमाकार्य निजापराधं कामयामास इतस्तत्र ज्ञानिगुरवः समागताः, राजादयः र्वेऽपि तस्मै वंदितुं गताः, देशनांते राज्ञा गुरुन्यः पृष्टं हे नगवन् केन गुणेन धर्मेण वा शीलवती बुद्धिनिपुणा जाता ? ज्ञानिनोक्तं पूर्वभवे कुशलपुरे कश्चिदेको दरिद्री बनव, तस्य दुर्गियाख्या नार्या, एकदा तया महासाध्यै पृष्टं हे जगवति वयमाजन्म दरिद्रिणः स्मः, ततोऽस्मान् दुःखात्समुधर ? साध्योक्तं महानुजावे पुण्यं कुरु ? परपुरुषनिषेधं गृहाण ? पुनः पंचमीतपश्च कुरु? दुर्गिलया तत्सर्वमप्यंगीकृतं. ततस्तौ दंपती शुद्धश्राह धर्म पालयित्वा सौधर्मे For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy