SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- देवलोके देवौ जातो, ततच्युत्वा तस्या नर्तृजीवोऽयमजितसेनो जातः, सा चेयं शीलवती जाता, । पंचमीतपःप्रजावतस्तस्या निर्मला बुधिरनवत्, पूर्वनवान्यासेन तया निर्मलं शीलं पालितं, तत | श्रुत्वा तान्यां हान्यामपि जातिस्मरणं प्राप्य वैराग्यतो दीदा गृहीता, शुष्चारित्रं प्रपाब्य पंचमे दे। १६५ वलोके तो देवी जातो, ततश्युत्वा मनुष्यत्वमासाद्य तो मोदं गमिष्यतः. ॥ इति शीलकुलके शी. लवतीकथा ॥ गाथा-सिविघमाणपहुणा । सुधम्मलाचुत्ति जीए पठविन ।। सा जयन जए सुलसा । सा. स्यससिविमलसीलगुणा ॥ ११ ॥ व्याख्या-श्रीवर्धमानप्रणा धर्मलाज इति यस्याः प्रति श्रावकांबडेन सार्ध कथापितः, सा सुलसा जगति जयतु, सा कीदृशी? शरत्कालस्य यः शशी चंद्रस्तइनिर्मलाः शीलादिगुणा यस्याः ॥ ११ ॥ तस्याः कथा चेबं-राजगृहनगरे श्रेणिकाभिधो राजा स्ति, तत्रैको नागनामा दत्रियो वसति, स महाशूरो जिनधर्ममर्मज्ञश्वासीत. तस्य शीलादिगुणग| णोपेता सुलसानिधा भार्या बच्व. सा संतानरहितत्वात् सर्वदा स्वचित्ते खेदमवहत. अथकदा तां | खिन्नां विज्ञाय ना कथितं हे प्रिये! त्वया कश्चिद्देव बाराध्यः, सुखसयोक्तं हे स्वामिन मिथ्या. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy