________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- देवलोके देवौ जातो, ततच्युत्वा तस्या नर्तृजीवोऽयमजितसेनो जातः, सा चेयं शीलवती जाता, ।
पंचमीतपःप्रजावतस्तस्या निर्मला बुधिरनवत्, पूर्वनवान्यासेन तया निर्मलं शीलं पालितं, तत
| श्रुत्वा तान्यां हान्यामपि जातिस्मरणं प्राप्य वैराग्यतो दीदा गृहीता, शुष्चारित्रं प्रपाब्य पंचमे दे। १६५
वलोके तो देवी जातो, ततश्युत्वा मनुष्यत्वमासाद्य तो मोदं गमिष्यतः. ॥ इति शीलकुलके शी. लवतीकथा ॥
गाथा-सिविघमाणपहुणा । सुधम्मलाचुत्ति जीए पठविन ।। सा जयन जए सुलसा । सा. स्यससिविमलसीलगुणा ॥ ११ ॥ व्याख्या-श्रीवर्धमानप्रणा धर्मलाज इति यस्याः प्रति श्रावकांबडेन सार्ध कथापितः, सा सुलसा जगति जयतु, सा कीदृशी? शरत्कालस्य यः शशी चंद्रस्तइनिर्मलाः शीलादिगुणा यस्याः ॥ ११ ॥ तस्याः कथा चेबं-राजगृहनगरे श्रेणिकाभिधो राजा स्ति, तत्रैको नागनामा दत्रियो वसति, स महाशूरो जिनधर्ममर्मज्ञश्वासीत. तस्य शीलादिगुणग| णोपेता सुलसानिधा भार्या बच्व. सा संतानरहितत्वात् सर्वदा स्वचित्ते खेदमवहत. अथकदा तां | खिन्नां विज्ञाय ना कथितं हे प्रिये! त्वया कश्चिद्देव बाराध्यः, सुखसयोक्तं हे स्वामिन मिथ्या.
For Private and Personal Use Only