________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| विदेवाराधनेन श्रेयोऽनिलाषा निष्फलैव, अतोऽहं श्रीवीतरागगुरुपूजनपूर्वकं शुEसम्यक्त्यमाराधयि
ध्यामीत्युक्त्वा सा श्रीजिनधर्मसमाराधनकव्यापारा जाता. इतः सौधर्मेण निजसभायां सम्यक्त्वा
राधने सुलसायाः प्रशंसा कृता. तदसहमानः कश्चिन्मिथ्यात्विदेवो ग्लानसाधो रूपं विधाय सुल१६६
सागृहे समागतः, सुलसया वंदित्वागमनकारणं पृष्टेन तेनोक्तं तव गृहे लदपाकतैलं वर्तते तन्मे रोगापनयनकृते देहि ? तत् श्रुत्वा स्वं धन्यं मन्यमाना सुलसा तत्तैलकुंपिकामपवरकादानयामास. श्तः सा कुंपिका देवकृतमायातः पतित्वा भमा, एवं कुंपिकात्रयं नमं तैलं सर्व च नष्टं, तथापि त स्या मनसि तछानितो मनागपि खेदो न बव, प्रत्युत तया चिंतितं ममाभाग्यवशादेतत्साधोरुपयोगे नायातं. देवेन झानबलात्तचित्तं निश्चलं विज्ञाय प्रकटीनय तत्तैलनाजनानि सज्जीकृत्य तै. लसंभृतानि कृतानि, तस्या मस्तकोपरि च पुष्पवृष्टिः कृता, ततस्तेन सौधर्मेऽकृततत्प्रशंसादिसर्ववृत्तां तं कथयित्वा स्वापराधं च दामयित्वोक्तं हे सुलसे त्वं वरं मार्गय ? तदा सुलसया संततिर्मागिता,
तुष्टेन देवेन तस्यै हात्रिंशजुटिकाः प्रदत्ताः, कथितं च पुनरपि कार्यावसरे मम स्मरणं कर्तव्यमि. । त्युक्त्वा सोऽदृश्यीनृतः, अथ सुलसया विचारितं द्वात्रिंशत्पुत्रोत्पत्तितः सामायिकादिधर्मक्रियाया अं.
For Private and Personal Use Only