________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तरायो नविष्यतीति विचार्य द्वात्रिंशलदाणोपे तैकस्यैव पुत्रस्याशंसया तया सर्वा अपि गुटिकाथूव र्णाकृत्य भदिताः.
अथ समकालमेव द्वात्रिंशत्पुत्रगर्नोत्पत्तितः पीड्यमानया तया स देवः संस्मृतस्तदा देवेन तत्पीडोपशमनकरणपूर्वकं कथितं हे सुलसे त्वयैतत्समीचीनं न कृतं, एकनालोत्पत्तितस्ते सर्वेऽपि खटपायुष्का नविष्यतीत्युक्त्वा देवः स्वस्थानं गतः, प्रधानुक्रमेण तया द्वात्रिंशत्पुत्राः प्रसूता यौवनं च प्राप्यातिबलवंतः संतस्ते श्रेणिकनृपसेवां कुर्वति. दैवयोगेन चिलणापहरणसमये ते सर्वेऽपि पं. चत्वं प्राप्ताः, सुलसा तु गतशोकैव धर्म करोति. अथैकदा श्रीवीरप्रशुश्चंपायां समवसृतस्तत्रांबडपरिव्राजकेन वंदनपूर्वकं प्रनोर्देशनां श्रुत्वोक्तं स्वामिन्नहं राजगृहनगरे व्रजामि. प्रनुणोक्तं तत्र सुल साश्राविकायै मे धर्मलानः कथनीयः, तथेति प्रतिपद्यांवरमार्गेण गबतांबडेन चिंतितं राजगृहे तु बहवः श्रावकाः संति, परं भगवता सुलसाधर्मलानकथनान्नूनं तस्यां कश्चिदिशेषः संनवति. यतस्तस्या मया परीक्षा कर्तव्येति विचार्य तेन राजगृहोद्याने समागत्य दिनत्रयावधि प्रतिदिनमामंबरयुतं क्रमेण ब्रह्माविष्णुमहेश्वररूपं प्रकटीकृतं, बहवो नगरलोकास्तं वंदनार्थमागताः, परं सख्यादिन्नि
For Private and Personal Use Only