SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६३ दाना- मिलित्वैव कूपिकांतः स्थिताः. थय सा तेषां सर्वदा स्वल्पमेव धान्यं दवरकबष्मृत्पात्रे निदिप्य द दाति. अथ कतिचिदिवसानंतरं राजा सर्वान् वैरिणो जित्वा जितसेनसहितो निजनगरे समायातः, | तेषां चतुःपुरुषाणां शुहिं च कृतवान्, परं केनापि तत्प्रवृत्तिर्न कथिता. यथ शीलवत्याऽजितसेनाय | सर्वोऽप्युदंतः कथितो दर्शितं च तचतुर्लदमितं धनं. अथ नारकवद्छुःखमनुजवंतस्ते चत्वारः पुरुषा | अजितसेनंप्रति कथयामासुढे सत्पुरुष त्वमस्मानिष्कासय? शीलवत्योक्तं यदि मदुक्तं करिष्यथ तहि युष्मानहं निष्कासयिष्यामि, तैरपि तदंगीकृतं.. अथ शीलवत्या विविधपक्वान्नानि निष्पाद्य तेषां करंमका भृताः, रक्षिताश्च प्रबन्नं वृमिगृहे. ततः शीलवत्याः कथनतोऽजितसेनेन राजा नोजनायाहूतः, नृपोऽपि तत्रागत्य कामपि नोजनसा मग्रीमदृष्ट्वा विस्मयं प्राप्तः, इतः शीलवत्या राझोऽग्रे स्वर्णस्थातिका मुक्ताः, पश्चात्तयोक्तं भो यदाः पक्वान्नानि समानयत? तत्कालमेव तैश्चतुर्निः पक्वान्नभृतवंशभाजनानि नृमिगृहत ऊकृितानि. तस्मात्पक्वान्नानि समादाय तया राज्ञे परिवेषितानि. अथ तद्दीदय विस्मयमापन्नो राजा चिंतयति नू. | नमस्या गृहे देवाः पक्वान्नादि पूरयंति. भोजनानंतरं राज्ञा तद्गृहम जितसेनान्मार्गितं. शीलवत्यो For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy