________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तो कथिता, शीलवत्या तु सा निर्भर्त्य गृहानिष्कासिता. एवं शेषत्रयेणापि पृथक्पृथक् तथैव कृ. पनि तं, परं शीलवती न चलिता. अथ शीलवत्या चिंतितं नूनं सा पुष्पमाला राज्ञा दृष्टास्ति, तेन चे.
jया मम शीलभंगायैते पुरुषाः प्रेषिताः संति. ततोऽथ मया निजचातुर्येण स्वशीलरदाणपूर्वकं ते. १६५
ज्योऽपि तेषां दुःशीलत्वफलं प्रदर्शनीयमिति विचिंत्य यदा सा दूती पुनरपि तैः प्रेरिता तस्याः समीपे समागता तदा शीलवत्योक्तमेतत्कार्य द्रव्यं विना न भवेदतस्तैः प्रत्येकैरेकैकलदादीनारानय नपूर्वकं रात्रौ मम गृहे क्रमेणैकहित्रिचतुःप्रहरेषु समागंतव्यं. परं तेषु परस्परं केनापि कस्यचिदप्येषा वार्ता नैव प्रकाशनीया, इत्यादिष्टा दूती डुतं तत्रागत्य तेन्यः पृथक्पृथक तवृत्तांतं कथया मास, तत् श्रुत्वा तेऽपि हृष्टा रात्रिं प्रतीक्षमाणाः दूतीवचनतः परस्परमजल्पतः स्थिताः, तः शीलवत्या गृहे पूर्व वर्षाजलसंग्रहार्य निर्मापिका जलरहिता कूपिका कपाटरहिता कृता. तस्योपरि च युक्त्या कपटशय्या कृता. अथ प्रथमप्रहरे कामांकुरितर्बुध्युितः कामांकुरो लदैकदीनारसहितस्तत्रागतः, शीलवतीकृतसत्कारतः स्वात्मानं धन्यं मन्यमानो यावत स शय्योपरि निषीदति तावदेव न| मांगोपांगः कूपिकांतः पतितः. एवं ते त्रयोऽपि सुहृदः क्रमेण परस्परविरहःखं मोढुमशक्नुवंत व
For Private and Personal Use Only