________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | निरुक्तं हे स्वामिन् तर्हि यस्माकं वाचनाः कः प्रदास्यति ? गुरुभिरुक्तमयं वज्रस्वामी युष्मन्यं वावृत्ति चनाः प्रदास्यति, साधुनिस्तदाकर्याधिगताश्चर्यैरपि गुरुवचनं प्रमाणमितिमन्यमानैस्तु ष्णि स्थितं.
प्रजाते गुरुविहारानंतरं श्रीवज्रस्वामिना सर्वसाधुन्यस्तया वाचना दत्ता यथा मासैकपाठोऽपि तैर्दि १२ वसैकमध्ये साश्चर्य हगोचरीकृतः, कालांतरे गुरवस्तव समागतास्तैः पृष्टाश्च शिष्या वज्रस्वाम्यधिगतवाचनाप्रशंसां चक्रुः, ततो गुरुभिः श्रीवज्रस्वामिने वाचनाचार्यपदं दत्तं यथैकदा परिवारयुता गुरवोऽतप्रति प्रस्थिताः, मार्गे श्रीवस्वामिपूर्वभव मित्र तिर्यग्जुंनकदेवैः श्रावकरूपं कृत्वाऽहारकृते श्रीवज्रस्वामिनो निमंत्रिताः परं तैर्देशकालानुमानादिनिस्तं देवपिं विज्ञाय न गृहीतस्तदा तुष्टैस्तैतस्मै वैकिलध्याकाशगामिन।विद्ये प्रदत्ते. क्रमेण गुरुवचनतस्तेन श्रीमऽगुप्ताचार्य पार्श्वाद्दश पूर्वा णि पठितानि तदा तिर्यग्जृंभकदेवकृतमहोत्सव पूर्वकं गुरु निस्तस्याचार्यपदं दत्तं क्रमेण श्रीसिंहगिरिरीणां स्वर्गगमनानंतरं वज्रस्वामी निजचरणन्यासैपीठं पावयन्नने कनव्यजीव कल्पपादपान्निजोपदेशामृतधाराभिः सिंचयन् विजहार इतः पाटलीपुत्रनगरे धनश्रेष्टिनो धारिणीनार्या कुड्युद्भवारूपनिर्जितनिर्जरांगना रुक्मि एवं निधाना पुत्री वर्त्तते सा निजगृहनिकटस्थोपाश्रये साध्वीन्यः शा
3
For Private and Personal Use Only